________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३
पराशरमाधवः।
मएवाभस्तु सर्वेषां भ्राणां न्यायतो भवेत् ॥
सभेत तमुतो वाऽपि निवृत्तिः परतो भवेत्" इति । सभेत तत्सुतो वा, इत्यस्य अयमर्थः । तथापि विभाज्यधनखामिपौत्रस्य सुतोऽपि पितरभावे तद्भागं लभेत, तत अधं तत्सन्तती वृद्धवप्रपितामहधनविभागकरणनिवृत्तिः, इति । तथाच देवसः,
"अविभकविभकानां कुलानां वमता मह । भूयो दायविभागः स्थादा चतुर्थादिति स्थितिः ।
तावत् कुल्याः मपिण्डाः स्युः पिण्डभेदस्ततः परम्" इति। जीवत्पित्तकस्य पुनः पित्रा मह कथं पितामहधनविभागइत्याकाक्षायामाह सहस्पतिः,
"द्रव्ये पितामहोपाक्ने जङ्गमे स्थावरेऽपि वा।
मममंशिलमाख्यातं पितुः पुत्रस्य चैव हि" इति । वाज्ञवल्क्योऽपि,
"भू- पितामहोपात्ता निबन्धी द्रव्यमेव वा।
तत्र स्यात् मदृशं स्वाम्यं पितुः पुत्रस्य चोभयोः" इति। भूः मालिक्षेत्रादिका। निबन्धः; एकस्ख पर्णभारस्य दयन्ति पर्णनि, तथैकस्य क्रमुकभारस्य दयन्ति क्रमुकफलामोत्याधुक्कलक्षणः । द्रव्यं सुवर्णरजतादि। यत् पितामहेन प्रतियहविजयादिसन्धम, तत्र पितुः पुत्रस्य च स्वाम्यं लोकप्रसिद्धमिति विभागोऽस्ति । हि यस्मात् सदृशं समानं स्वाम्यं, तस्मात् न पितुरियैव विभागोनापि पितुर्भागदयम् । ततश्च, पिटतो भागकल्पनेत्येतत्वाम्बे समानेऽपि वाचनिकम् । अतः,
For Private And Personal Use Only