SearchBrowseAboutContactDonate
Page Preview
Page 894
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३३ पराशरमाधवः। मएवाभस्तु सर्वेषां भ्राणां न्यायतो भवेत् ॥ सभेत तमुतो वाऽपि निवृत्तिः परतो भवेत्" इति । सभेत तत्सुतो वा, इत्यस्य अयमर्थः । तथापि विभाज्यधनखामिपौत्रस्य सुतोऽपि पितरभावे तद्भागं लभेत, तत अधं तत्सन्तती वृद्धवप्रपितामहधनविभागकरणनिवृत्तिः, इति । तथाच देवसः, "अविभकविभकानां कुलानां वमता मह । भूयो दायविभागः स्थादा चतुर्थादिति स्थितिः । तावत् कुल्याः मपिण्डाः स्युः पिण्डभेदस्ततः परम्" इति। जीवत्पित्तकस्य पुनः पित्रा मह कथं पितामहधनविभागइत्याकाक्षायामाह सहस्पतिः, "द्रव्ये पितामहोपाक्ने जङ्गमे स्थावरेऽपि वा। मममंशिलमाख्यातं पितुः पुत्रस्य चैव हि" इति । वाज्ञवल्क्योऽपि, "भू- पितामहोपात्ता निबन्धी द्रव्यमेव वा। तत्र स्यात् मदृशं स्वाम्यं पितुः पुत्रस्य चोभयोः" इति। भूः मालिक्षेत्रादिका। निबन्धः; एकस्ख पर्णभारस्य दयन्ति पर्णनि, तथैकस्य क्रमुकभारस्य दयन्ति क्रमुकफलामोत्याधुक्कलक्षणः । द्रव्यं सुवर्णरजतादि। यत् पितामहेन प्रतियहविजयादिसन्धम, तत्र पितुः पुत्रस्य च स्वाम्यं लोकप्रसिद्धमिति विभागोऽस्ति । हि यस्मात् सदृशं समानं स्वाम्यं, तस्मात् न पितुरियैव विभागोनापि पितुर्भागदयम् । ततश्च, पिटतो भागकल्पनेत्येतत्वाम्बे समानेऽपि वाचनिकम् । अतः, For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy