________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
व्यवहार काण्डम् ।
Acharya Shri Kailassagarsuri Gyanmandir
३३७
विभजेरन् - इत्यर्थादवगम्यते (१) । अत्र गौतमेन विशेषोदर्शितः । "स्वोधनं दुहितृणमप्रत्तानामप्रतिष्ठितानां च ” -इति । जढ़ाऽनूढ़दुतिसमवाये मात्रधनमनूढानामेव (९) । ऊढ़ावपि सधन निर्धनदुवाये निर्धनानामेवेत्यर्थ: (२) । पैतामहे पौत्राणां विभागे विशेषमाह याज्ञवल्क्यः,
"अनेक पिटक काणान्तु fueतो दायकल्पना” - इति । यदा पिटतः श्रविभक्ता भ्रातरः पुत्रानुत्पाद्य मृताः, तचैकस्य दौ पुत्रौ, अन्यस्य त्रयः, अपरस्य चत्वारः । तत्र पौत्राणां पैतामहे द्रव्ये यद्यपि जन्मनैव स्वत्वं पुत्रैर विशिष्ट, तथापि पित्र्यंशं द्वावेकं त्रयोऽप्येकं चत्वारोऽप्येकं लभन्ते इत्यर्थः । एतदेवाभिप्रेत्य बृहस्पतिः, -
" anger विषममा: पितभागहराः स्मृताः" - इति । तत्पुत्राः प्रमौतपिढकाणामेकैकस्य पुत्राः, विषमसमाः न्यूनाधिकसङ्ख्या, स्वं स्वं पैतृकं भागमेव लभन्ते इत्यर्थः । यदा खसुतयोर विभक्तयोर्मध्ये कश्चित् भ्राता मृतः तत्सुतस्तु पितामहादप्यप्राप्तांशः पितामहेोऽपि नासीत्, तदा त्वाह कात्यायनः, -
“श्रविभकेऽनुजे प्रेते तत्सुतं क्थभागिनम् । कुवत जौवनं येन लब्धं नैव पितामहात् ॥
लभेतांशं स पित्र्यं तु पिढव्यान्तस्य वा सुतात् ।
(१) तथाच विभजेरन् सुताः पित्रोरूर्द्धस्टक्थम्टणं सममिति मातृधने पुत्राग्रामधिकारः एतदिषयइति भावः ।
For Private And Personal Use Only
(२) इदमप्रत्तानामित्यस्य व्याख्यानम् !
(३) तथाच अप्रत्तापद मनूढ़ा परम्, अप्रतिष्ठितापद निर्धनापरमिति भावः ।
43