________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३६
परापारमाधवः।
सममेव विभजेरनिति नियम्यते । मैवम् । सत्यं शास्वतो विषमविभागोऽस्ति, तथापि लोकविद्विष्टत्वादनुबन्ध्यादिवत् नानुष्ठीयते। उकश्च संग्रहकारेण,
“यथा नियोगधर्मोऽयं नानुबन्ध्यावधोऽपि वा ।
तथोद्धारविभागोऽपि नैव सम्प्रति वर्तते"-इति । श्रापस्तम्बोऽपि । “जीवन्नेव पुत्रेभ्यो दायं विभजेत् समम्" इति खमतमुपन्यम्य “ज्येष्ठोदायाददत्येके"-दत्येकौयमतेन कृत्स्नधनग्रहणं ज्येष्ठस्योपन्यस्य, देशविशेषे, “सुवर्णं कृष्णा गावः कृष्णं भौमं ज्येष्ठस्य रथः पितुः परिभाण्डञ्च, ग्रहोऽलङ्कारो भा-या ज्ञानिधनं चेत्येके" -दत्येकौयमते नैवोद्धारविभागं दर्शयित्वा “तच्छास्त्रप्रतिषिद्धम्”इति निराकृतवान्। तञ्च शास्त्रप्रतिषेधं खयमेव दर्शितवान्, “मनुः पुत्रेभ्यो दायं व्यभजदित्यविशेषेण श्रूयते” इति । तस्माद्विषमविभागः भास्वमिद्धोऽपि लोकविरोधाच्छ्रतिविरोधाच्च मानुष्ठेयः,इति सममेव विभजेरनिति नियमो घटते ।
खयं द्रव्याजनसमर्थतया पिटद्रव्यमनिच्छतोऽपि यत्किञ्चिद्दत्त्वा दायविभागः कर्त्तव्यः तत्पुत्रादीनां दायग्रहणेच्छानिवृत्त्यर्थमित्याह याज्ञवल्क्यः,
"शनस्यानीहमानस्य किञ्चिदत्त्वा पृथक् क्रिया"-इति । पुत्राणां मानधनविभागो दुहित्रभावे द्रष्टव्यः । तथाच मएव,
"मातुर्दहितरः शेषमृणात्ताभ्य ऋतेऽवयः” इति । मात्कृतपाकरणावशिष्टं मानधनं दुहितरोविभजेरन् । प्रतव, माढकतर्णममं न्यूनं च मानधनं दुर्णितणां सहावेऽपि पुषाएव
For Private And Personal Use Only