SearchBrowseAboutContactDonate
Page Preview
Page 891
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org व्यवहार काण्डम् | Acharya Shri Kailassagarsuri Gyanmandir यथासम्भवं अन्यतरस्योद्धारः कर्त्तव्योमध्यमस्य । यवौयवस्तु, धान्यं ब्रौयादि, अयो लोहम् । अनोयुक्तं शकटयुक्रम्। चतुष्पदां गवादीनामेकैकं पृथक् पृथगानुपूर्व्येण यवीयस उद्धारः । दृहस्पतिरपि - "जन्मविद्यागुणश्रेष्ठो ji दायादवाप्नुयात् ” - इति । कात्यायनोऽपि - ३३५ “यथा यथा विभागोत्थधनं यागार्थतामियात् । तथा तथा विधातव्यं विद्वद्भिर्भागगौरवम् (९) – इति । जीवद्विभागेऽपि विषमविभागो नारदेनोक्तः, - 1 " पितेव वा स्वयं पुत्रान् विभजेयसि स्थितः । व्येष्ठ श्रेष्ठविभागेन यथा वाऽस्य मतिर्भवेत् ॥ पिचैव तु विभक्ता ये समन्यूनाधिकैर्धनैः । तेषां सएव धर्म्यः स्यात् सर्वस्य हि * पिता प्रभुः ॥ हावंशौ प्रतिपद्येत विभजन्नात्मनः पिता " - इति । बृहस्पतिरपि - “समन्यूनाधिका भागाः पिचा येषां प्रकल्पिताः । तथैव ते पालमौया विनेयास्ते स्युरन्यथा " - इति । तस्माज्जीवद्विभागेन च विषमविभागोऽस्तीति कथं सुताः * न सर्व्वस्य, इति का० । + इत्यमेव पाठः सर्व्वषु पुस्तकेषु । परमयं पाठः न समीचीनः । safarstभागे च - इति पाठस्तु समौ चौनः प्रतिभाति । For Private And Personal Use Only (१) धनेन धनस्य यागाथत्वं यथा भवति, तथा भामाधिक्यं कत्तव्यमिति ब्रुवता विद्यादिगुणवतां भागाधिकां ज्ञापितम् । तदीयधनस्योत्सर्गतायागार्थत्वस्य सम्भाव्यमानत्वादित्यभिप्रायः ।
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy