________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
व्यवहार काण्डम् |
Acharya Shri Kailassagarsuri Gyanmandir
यथासम्भवं अन्यतरस्योद्धारः कर्त्तव्योमध्यमस्य । यवौयवस्तु, धान्यं ब्रौयादि, अयो लोहम् । अनोयुक्तं शकटयुक्रम्। चतुष्पदां गवादीनामेकैकं पृथक् पृथगानुपूर्व्येण यवीयस उद्धारः । दृहस्पतिरपि - "जन्मविद्यागुणश्रेष्ठो ji दायादवाप्नुयात् ” - इति । कात्यायनोऽपि -
३३५
“यथा यथा विभागोत्थधनं यागार्थतामियात् । तथा तथा विधातव्यं विद्वद्भिर्भागगौरवम् (९) – इति । जीवद्विभागेऽपि विषमविभागो नारदेनोक्तः, -
1
" पितेव वा स्वयं पुत्रान् विभजेयसि स्थितः । व्येष्ठ श्रेष्ठविभागेन यथा वाऽस्य मतिर्भवेत् ॥ पिचैव तु विभक्ता ये समन्यूनाधिकैर्धनैः । तेषां सएव धर्म्यः स्यात् सर्वस्य हि * पिता प्रभुः ॥ हावंशौ प्रतिपद्येत विभजन्नात्मनः पिता " - इति । बृहस्पतिरपि -
“समन्यूनाधिका भागाः पिचा येषां प्रकल्पिताः । तथैव ते पालमौया विनेयास्ते स्युरन्यथा " - इति । तस्माज्जीवद्विभागेन च विषमविभागोऽस्तीति कथं सुताः
* न सर्व्वस्य, इति का० ।
+ इत्यमेव पाठः सर्व्वषु पुस्तकेषु । परमयं पाठः न समीचीनः । safarstभागे च - इति पाठस्तु समौ चौनः प्रतिभाति ।
For Private And Personal Use Only
(१) धनेन धनस्य यागाथत्वं यथा भवति, तथा भामाधिक्यं कत्तव्यमिति ब्रुवता विद्यादिगुणवतां भागाधिकां ज्ञापितम् । तदीयधनस्योत्सर्गतायागार्थत्वस्य सम्भाव्यमानत्वादित्यभिप्रायः ।