________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
व्यवहारकाण्डम् ।
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
रहह
निराया व्ययवन्तश्च विनष्टद्रव्यविक्रयाः” – इति । ग्राहकै राजपुरुषैर्ले लेणापहृतभाजनादिना चौर्य्यचिन्हेन, नष्टद्रव्यदेशादारभ्य चोरपादानुसारेण वा चौराग्रहीतव्याः । पूर्वकर्मा - पराधी प्राक् प्रख्यात चौर्य: वे । श्रशुद्धवासकः श्रप्रज्ञातस्थानवासी । जातिनिहवो नाहं शुद्र इति । नामनिहवो नाहं डित्य इति । श्रादिग्रहणात् स्वदेशग्रामकुलाद्युपलक्ष्यते । नष्टद्रव्यविक्रयाः भिन्नभाजन जीर्णवस्त्राद्य निर्ज्ञातस्वामिकविक्रयकारिणः । एवंविधलियैः पुरुषान् ग्टहीत्वा चोराभवन्ति न वा इति सम्यक् परीचेत, न तु तावता स्तेनं निश्विनुयात् । तदाह नारदः -
“श्रन्यहस्तात्परिभ्रष्टमकामादुत्थितं भुवि । चोरेणापि परिक्षिप्तं लोनं यत्नात्परीक्षयेत् ॥ श्रमत्याः सत्यमङ्काशाः सत्याश्वासत्यसन्निभाः । दृश्यन्ते विविधाभावाः तस्माद्द्युक्तं परीक्षणम्” – इति । तस्करोऽपि द्विविधः । तदाह वृहस्पतिः, -
"प्रकाशाश्वा प्रकाशाश्च तस्करादिविधाः स्मृताः । प्रज्ञामामर्थ्यमायाभिः प्रभिन्नास्ते सहस्रधा || नगमा वैद्यकितवा: सभ्योत्कोचकवञ्चकाः । देवोत्पातविदोभद्राः शिल्पज्ञाः प्रतिरूपकाः ॥ प्रक्रियाकारिणश्चैव व मध्यस्याः कूटमाचिणः ।
प्रकाशतस्कराह्येते तथा कुहकजीविनः" इति ।
प्रतिपकाः प्रतिरूपकारा इत्यर्थः । तथाच नारदः.
"प्रकाशवञ्चकाः तत्र कृटमानतुनाऽऽचिताः ।