SearchBrowseAboutContactDonate
Page Preview
Page 856
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०० परापारमाधवः। उत्कोचकाः सोपधिकाः कितवा: पण्ययोषितः । प्रतिरूपकराश्चैव मङ्गलादेशवृत्तयः । इत्येवमादयोज्ञेयाः प्रकाशास्तस्करा भुवि” इति । श्रप्रकाशतस्कराणां स्वरूपमाह बृहस्पतिः, “मन्धिच्छिदः पाञ्चमुखो* दिचतुष्पदहारिणः । उत्क्षेपकाः शस्थहरा ज्ञेयाः प्रच्छनतस्कराः" इति। व्यासोऽपि, "साधनाङ्गान्वितारात्रौ विचरन्यविभाविताः । अविज्ञातनिवासाश्च ज्ञेयाः प्रच्छन्नतस्कराः ॥ उत्क्षेपकः सन्धिभत्ता पान्थउग्रन्थिकादयः । स्त्रीपुंसयोः पशुस्तेयौ चोरा नवविधाः स्मृताः" इति । उत्क्षेपको धनिनामनवधानमवधार्य तवनमुकत्य ग्राहकः । मन्धिभत्ता ग्रहयोः सन्धौ स्थित्वा तत्रत्यभित्तिभेत्ता । यः कान्तारादौ पथिकानां प्रख्यापहारकः परोधानादिग्रथितं धनं ग्रहोतं तन्थिं मोचयति, म उग्रन्थिकः । प्रकाशतस्कराणं नैगमादीनां दण्डमाह रहस्पतिः, "संसर्गचिहरूपैश्च विज्ञाता राजपूरुषैः । प्रदाप्यापहतं दण्ड्यादमैः शास्त्रप्रचोदितैः । प्रच्छाद्य दोषं व्यामिश्रं पुनः संस्कृत्य विक्रयौ। पण्यं तद्द्विगुणं दाप्यो वणिग्दण्ड्याश्च तत्समम् ॥ • प्रान्तमुषो,-इति ग्रन्थान्तरे पाठः । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy