________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२००
परापारमाधवः।
उत्कोचकाः सोपधिकाः कितवा: पण्ययोषितः । प्रतिरूपकराश्चैव मङ्गलादेशवृत्तयः ।
इत्येवमादयोज्ञेयाः प्रकाशास्तस्करा भुवि” इति । श्रप्रकाशतस्कराणां स्वरूपमाह बृहस्पतिः,
“मन्धिच्छिदः पाञ्चमुखो* दिचतुष्पदहारिणः ।
उत्क्षेपकाः शस्थहरा ज्ञेयाः प्रच्छनतस्कराः" इति। व्यासोऽपि,
"साधनाङ्गान्वितारात्रौ विचरन्यविभाविताः । अविज्ञातनिवासाश्च ज्ञेयाः प्रच्छन्नतस्कराः ॥ उत्क्षेपकः सन्धिभत्ता पान्थउग्रन्थिकादयः । स्त्रीपुंसयोः पशुस्तेयौ चोरा नवविधाः स्मृताः" इति । उत्क्षेपको धनिनामनवधानमवधार्य तवनमुकत्य ग्राहकः । मन्धिभत्ता ग्रहयोः सन्धौ स्थित्वा तत्रत्यभित्तिभेत्ता । यः कान्तारादौ पथिकानां प्रख्यापहारकः परोधानादिग्रथितं धनं ग्रहोतं तन्थिं मोचयति, म उग्रन्थिकः । प्रकाशतस्कराणं नैगमादीनां दण्डमाह रहस्पतिः,
"संसर्गचिहरूपैश्च विज्ञाता राजपूरुषैः । प्रदाप्यापहतं दण्ड्यादमैः शास्त्रप्रचोदितैः । प्रच्छाद्य दोषं व्यामिश्रं पुनः संस्कृत्य विक्रयौ। पण्यं तद्द्विगुणं दाप्यो वणिग्दण्ड्याश्च तत्समम् ॥
• प्रान्तमुषो,-इति ग्रन्थान्तरे पाठः ।
For Private And Personal Use Only