________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परापारमाधतः
अथ स्तेयम्। नलक्षणमाह मनुः,
"स्थात्माइस बन्वयवत्प्रसभकर्म यत्कृतम् । निरन्वयं भवेत् स्तेयं कृत्वाऽपव्ययते यदि"-इति । अस्थार्थः । द्रव्यरक्षकराजाध्यक्षादिसमक्षं बलावष्टम्भेन यत् परद्रव्यापहारादिकं क्रियते, नत्माहसं; स्तेयं पुनरसमक्षं वञ्चयित्वा यत्पपरद्रव्यग्रहणं, तदिति। यत्तु राजाध्यक्षादिकमाइत्य न मयेदमपहतमिति भयान्निबहुते, तदपि स्लेयं भवति । अतएव नारदः,
"उपायैर्विविधैरेषां छत्तयित्वाऽपकर्षणम् । सुप्तमत्तप्रमत्तेभ्यो द्रव्याणामपहारतः ॥ मृद्भाण्डासनखट्वाऽस्थितन्तुचर्मणादि यत् । शमोधान्यं कृतान्नञ्च क्षुद्रं द्रव्यमुदाहृतम् ॥ वाम: कौशेयवर्जन्तु गोवर्ज परावस्तथा । हिरण्यवर्ज लोहच्च मद्यबीहियवादिकम् ॥ हिरण्यरत्नकौशेयस्त्रीपुंसगजवाजिनः ।
देवब्राह्मणराजां च विज्ञेयं द्रव्यमुत्तमम्" इति । नस्करज्ञानोपायमाह याज्ञवल्क्यः,
"ग्राहकैZाते चोरो लोनेणाथ पदेन वा। पूर्वकर्मापराधी च तथा चाशुद्धवासकः ॥ अन्येऽपि शङ्कया ग्राह्या जातिनामादि निहवे । द्यूतस्वीपानमनाश्च शुष्कभित्रमुखस्वराः ॥ परद्रव्यग्राहिणश्च प्रच्छका गूढ़चारिणः ।
For Private And Personal Use Only