SearchBrowseAboutContactDonate
Page Preview
Page 710
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५० पसपासमाधवः । खितमर्थिने नपेणार्थं दाप्यः। म भाषाकाले अर्थिनाऽनिवेदितत्, पश्चात् निवेद्यमानो न ग्राह्यो नादर्तव्यो नपेणेत्यर्थः । नारदोऽपि, "अनेकार्थाभियुक्रेन सर्वार्थस्यापलापिना । विभावितैकदेशेन देयं यदभियुज्यते” इति । ननु प्राचीनवचनानां प्रागनार्थाभिधाने धर्मनिर्णयार्थत्वं न स्थात्, छलानुमारेण तेषां व्यवहार निर्णयाभिधायकत्वात् । सत्यं, लथापि न दोषः। प्रागविषये व्यवहारनिर्णयस्य धर्मनिर्णयबाधकत्वात् । अतएव वृहस्पतिः, “केवलं शास्त्रमाश्रित्य क्रियते यत्र निर्णयः । यवहारः स विज्ञयो धर्मस्तेनापि हौयते” इति । यत्तु कात्यायनवचनम्, "अनेकार्थाभियोगे तु यावत्तत्माधयेद्धनम् । सातिभिस्तावदेवासौ लभते माधितं धनम्” इति । तत्पुत्रादिदेयपित्रादिऋणविषयम् । तत्र हि बहूनानभियुकः पुत्रादिर्न ज्ञायते इति वदनां निववादी न भवतीति एकदेशविभावितन्यायस्य तत्राप्रवृत्तिः। दिव्ये जयपराजयावधारणदण्डविशेष: कात्यायनेन दर्शितः, "शतार्द्ध दापयेत् शुद्धं, न शुद्धो दण्डभाग्भवेत् । विर्ष तोये हुताशे च तण्डुले तप्तमाषके” इति । * इत्यमेव पाठः सर्वत्र । मम तु, पूर्व-इति पाठः प्रतिभाति। धम्मनिणयाधायकत्वात्,-इति शा। । तदंश,-इति पू । मम तु, इति वदन् तदंश निहववादो,-इत्यादि पाठः प्रतिभाति । तदंशस्य अभियोगविषयाांशस्य, इत्यर्थः । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy