________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
व्यवहारकाण्डम् |
1
*
तद्भूताधमर्णोत्तमर्णविषयम् * । यत्तु याज्ञवल्क्येनोक्तम्, - “निवे भावितो दद्यात् धनं राज्ञे च तत्समम् ” - इति ॥ गुदण्डपर्य्याधनाभावविषयम् । मिथ्याऽभियोगिनस्तु अल्पापर्याप्तधनस्यापि न तत्समं दण्डः । यदाह सएव, -
“मिथ्याभियोगाद्विगुणमभियोगानं वहेत्” – इति ॥ धनाभावेऽपि,“श्रानृष्यं कर्मणा गच्छेत्” – इत्यनुकल्पो द्रष्टव्यः । प्रिथमतोनिहवं कृत्वा पश्चात्स्वयं सम्प्रतिपद्यते, तस्यार्द्धं दण्डमाच व्यासः, - " निहवे तु यदा वादी स्वयं तत्प्रतिपद्यते ।
ज्ञेया सा प्रतिपत्तिस्तु तस्यार्द्धविनयः स्मृतः” – इति ॥ यत्पुनर्मनुनोक्तम्,—
Acharya Shri Kailassagarsuri Gyanmandir
“श्रर्थेऽपव्ययमानन्तु कारणेन विभावितम् ।
दापयेद्धनिकस्यार्थं दण्डलेगं च शक्तितः " - इति ।
तत्सदृत्तन्ब्राह्मणाधमर्णविषयम् । विवविषये विशेषमाह याज्ञवल्क्यः,
१५३
“निहुते लिखितं नैकमेकदेशविभावितः ।
दाप्यः सर्वं नृपेणार्थं न ग्राह्यस्त्वनिवेदितः”– इति ।
नैकमनेकं प्रतिज्ञाकाले लिखितमभियुक्तं प्रत्यर्थी यदि सर्वमेव मिथ्येतदिति प्रतिजानीते, तदाऽर्थिना एकदेशभूहिरण्यादि विषये प्रमाणादिभिः? प्रत्यर्थौ भावितः अङ्गीकारितः, तदा स सर्वे पूर्वलि - तत्ताधमर्गोत्तम विषयम्, - इति का० मम तु तत् सत्ताधम"त्तमर्णविषयम्, - इति पाठः प्रतिभाति ।
+ यत्र, यन्तु — इति भवितुमुचितम् ।
1 दण्डं देयं, - इति शा० ।
याक्रमणादिभिः - इति का० ।
20
For Private And Personal Use Only