________________
Shri Mahavir Jain Aradhana Kendra
११२
www. kobatirth.org
पराशर माधवः ।
कोशस्य तुलादिषु पाठः सावष्टंभाभियोगेऽपि प्राप्त्यर्थः । न महाभियोगेष्वेवेति नियमार्थः । अन्यथा कोशस्य शंकाभियोगएव प्राप्तिः
स्यात्,—
वल्क्य
“श्रवष्टंभाभियुक्रानां घटादीनि विनिर्दिशेत् ।
तण्डुलाश्चैव कोशाश्च शंकास्वेव न संशयः " - इति
स्मरणात् । शौर्षकं विवादपराजयनिबन्धनो दण्डः । तत्र भिरि तिष्ठतीति शौर्षकस्थः । * यदा शीर्षकस्थोऽभियोक्ता न स्यात्तदा
62
Acharya Shri Kailassagarsuri Gyanmandir
दिव्यानि देयानि । तथाच नारदः, -
"शौर्षकस्यो यदा न स्यात् तदा दिव्यं त दौयते *” – इति । दिव्यदाने नियममा पितामहः, -
“अभियोक्ता शिरःस्याने दिव्येषु परिकीर्त्यते ।
अभियुक्ताय दातव्यं दिव्यं श्रुतिनिदर्शनात् ” - इति । कात्यायनोऽपि -
"न कचिदभियोकारं दिव्येषु विनियोजयेत् ।
अभियुक्ताय दातव्यं दिव्यं दिव्यविशारदैः” -- इति ।
श्रभियुक्ताय दातव्यं नान्यस्येति नियमस्य अपवादमाह याज्ञ
वाऽन्यतरः कुर्य्यादितरो वर्त्तयेत् शिरः” - इति ।
* इत्यमेव पाठः सर्व्वच ! मम तु यदा शौर्षकस्थोऽभियोक्ता न स्यात्, तदा दिव्यानि न देयानि । तथाच नारदः, - शीर्षकस्यो यदा न स्या तदा दिव्यं न दीयते । इति पाठः प्रतिभाति । अन्यथा 'शीर्षकस्थे
I
ऽभियोक्तरि' - - इति याजवल्क्यादिवचनविरोधापत्तेरिति ध्येयम् ।
For Private And Personal Use Only