________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारकाण्डम् ।
२१२
नारदोऽपि,
“परियोका शिरःस्थाने सर्वत्रैकः* प्रकल्पितः ।
इतरानितरः कुर्यादितरो वर्तयेत् शिरः" इति । क्वचित् विषयविशेषेऽपिरो दिव्यं देयमित्याह कात्यायनः,
“पार्थिवैः शंकितानाञ्च निर्दिष्टानाञ्च दस्युभिः। शंकाशद्धिपराणाञ्च दिव्यं देयं शिरो विना ॥ लोकापवाददुष्टानां अंकितानान्तु दस्युभिः । तुलादीनि नियोज्यानि नो भिरस्तच वै भृगुः । न शंकास शिरः शोके कल्मषे न कदाचन ।
अशिरांसि च दिव्यानि राजमृत्येषु दापयेत्” इति । विषयविशेषेषु दिव्यविशेषान् व्यवस्थापयति संग्रहकारः,
"धटादौनि विषान्तानि गुरुवर्येषु दापयेत्” इति । पितामहः,
"अवष्टम्भाभियुकानां धटादौनि विनिर्दिशेत् ।
तण्डुलश्चेव कोशश्च शंकाखेतौ नियोजयेत्” इति ॥ कात्यायनः,
"अंकाविश्वाससन्धाने विभागे क्थिनां तथा। क्रियासमूहकर्टत्वे कोशमेव प्रदापयेत्”--इति । पितामहोऽपि,
* सर्बत्रैव,-इति स०। + अभियोक्ता शिरस्थाने सर्वत्रैव प्रकीर्तितः। रच्या वान्यवरः कुर्यादितरो वर्तयेछिर,-इति ग्रन्थान्तरीयः पाठः समोचीनः। सदा,-इति स० शा० ।
15
For Private And Personal Use Only