________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६६
परापारमाधवः।
ग्रामक्षेत्रयोरन्तरं धनुःशतपरिमितम् । सर्वदेवंविधिना शस्यं कार्यम् । खर्वटस्य प्रचुरकण्टकसन्तानस्य ग्रामस्य दे गते अन्तरे शस्थं, नगरस्य च बहुजनसौर्णस्य चतुःशतपरिमिते अन्तरे शस्य कार्यमिति । तत्र पशनिवारणाय तिरपि कल्पनौयेत्याह कात्यायनः,
"अजातेष्वेव शस्येषु कुर्यादावरणं सदा।
दुःखेन विनिवार्यन्ते लब्धखादुरमा मृगाः” इति । नारदोऽपि,
"पथि क्षेत्रे वृतिः कार्या यामुष्ट्रो नावलोकयेत् ।
न लक्षयेत् पशु श्वो न भिन्द्यात् यां च सकरः” इति। एवं च पशनिवारणे कृतेऽपि तामतिक्रम्य शस्यादिविनाश सति मनुराह,
“पथि क्षेत्रे परिहते ग्रामान्तीयेऽथवा पुनः।
स पालः शतदण्डाही विपालान् दारयेत् पशून्” इति । पथि क्षेत्रे परिवृते सति तां तितिक्रम्य प्रस्थघाते म पाल: पशुकार्य पणशतदण्डाहः। एवं, ग्रामान्तीये ग्रामसमीपवर्त्तिनि क्षत्रे परिवृते सति तां वृत्तिमतिक्रम्य शस्थघाते स पालः शतपणदाडाईः । तदनेन, अपरिहते पालम्य दण्डाभावः सूचितः । मनुम्नु भाक्षात् दण्डं निषेधति,
"तापरिवृतं धान्यं प्रहिन्धुः पशवो यदि।
न तत्र प्रणयद्दण्डं नृपतिः पशुरक्षिणम्”--इति । पतददौर्घकानप्रचार विषयम् । दीर्घकालप्रचारे तु दगडमहति।
For Private And Personal Use Only