SearchBrowseAboutContactDonate
Page Preview
Page 822
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६६ परापारमाधवः। ग्रामक्षेत्रयोरन्तरं धनुःशतपरिमितम् । सर्वदेवंविधिना शस्यं कार्यम् । खर्वटस्य प्रचुरकण्टकसन्तानस्य ग्रामस्य दे गते अन्तरे शस्थं, नगरस्य च बहुजनसौर्णस्य चतुःशतपरिमिते अन्तरे शस्य कार्यमिति । तत्र पशनिवारणाय तिरपि कल्पनौयेत्याह कात्यायनः, "अजातेष्वेव शस्येषु कुर्यादावरणं सदा। दुःखेन विनिवार्यन्ते लब्धखादुरमा मृगाः” इति । नारदोऽपि, "पथि क्षेत्रे वृतिः कार्या यामुष्ट्रो नावलोकयेत् । न लक्षयेत् पशु श्वो न भिन्द्यात् यां च सकरः” इति। एवं च पशनिवारणे कृतेऽपि तामतिक्रम्य शस्यादिविनाश सति मनुराह, “पथि क्षेत्रे परिहते ग्रामान्तीयेऽथवा पुनः। स पालः शतदण्डाही विपालान् दारयेत् पशून्” इति । पथि क्षेत्रे परिवृते सति तां तितिक्रम्य प्रस्थघाते म पाल: पशुकार्य पणशतदण्डाहः। एवं, ग्रामान्तीये ग्रामसमीपवर्त्तिनि क्षत्रे परिवृते सति तां वृत्तिमतिक्रम्य शस्थघाते स पालः शतपणदाडाईः । तदनेन, अपरिहते पालम्य दण्डाभावः सूचितः । मनुम्नु भाक्षात् दण्डं निषेधति, "तापरिवृतं धान्यं प्रहिन्धुः पशवो यदि। न तत्र प्रणयद्दण्डं नृपतिः पशुरक्षिणम्”--इति । पतददौर्घकानप्रचार विषयम् । दीर्घकालप्रचारे तु दगडमहति। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy