SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३५९ पराशरमाधवः। [११ मा __ यस्तु विप्रोविधानेन गाईस्थं स्वीकृत्य अन्नदानादिवर्जितः केवलं स्वयमेव भुते, मोऽपच इत्युच्यते । तस्य निन्दा प्रत्यक्षश्रुतावाचायते, “नार्यमणं पुष्यति नो सखायं केवलाघो भरति केवलादी"--इति । ददातिपरिवर्जितः, इत्यत्र ददातीत्यर्थनिर्देशत्वादानक्रियामाचष्टे । “ईचते शब्दम् (वे० ११० १पा० ५सू०)"-इत्यस्मिन् व्याससूत्रे, “यजतेः पूर्ववत्त्वम् (मौ० ७० ४ पा० १सू."--इत्यस्मिन् जैमिनिसूत्रे चार्थनिर्देशेऽपि स्तिप्प्रत्ययप्रयोगदर्शनात् । "स्तिपोधातनिर्देशे"-दूत्येतत्तु वाररुचं वार्तिकं प्रचुरप्रयोगाभिप्रायं, न त्वर्थनिर्देव्यवच्छेदकम् । परपाकनिवृत्तादिवथापाकादेरप्यत्रं न भोक्रव्यम् । तदोजने तु प्रायश्चित्तं कर्त्तव्यम् । तदाहतुः गातातपसहस्पती,-- “योग्टहीत्वा विवाहाग्निं ग्रहस्थ इति मन्यते । अचं तस्य न भोक्तव्यं वृथापाको हि स स्मृतः ॥ वृथापाकस्य भुत्वाऽन्नं प्रायश्चित्तं चरेद् दिजः । प्राणायामन्त्रिरभ्यस्य तं प्राश्य विशयति"--इति । प्राणायामशतकत्वेति पाठे त्वावृत्तिविषयत्वं कल्पनीयम्। वृथापाके यत्प्रायश्चित्तं, तदेव ब्राह्मणनिन्दकादावपि द्रष्टव्यम्। निन्दावचने सहपाठात् । तथाच व्यासः,-- "पशिभेदी वृथापाको नित्यं ब्राह्मणनिन्दकः । आदेशो वेदविक्रेता पञ्चैते ब्रह्मघातकाः"--इति। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy