________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११ ०
प्रायश्चित्तकाण्डम् ।
३५१
परपाकनिवृत्तोऽसौ मुनिभिः परिकीर्तितः । पञ्चयज्ञान स्वयं कृत्वा परान्नेनोपजीवति ॥४८॥ सततं प्रातरुत्थाय* परपाकरतस्तु सः । गृहस्थधर्मों या विमो ददातिपरिवर्जितः ॥४६॥ ऋषिभिर्धर्मतत्त्वज्ञैरपचः परिकीर्तितः । इति॥
परस्य पुरुषान्तरस्य ग्टहे क्रियमाण: पाकः परपाकः । तम्मानिवृत्तः, परपाकनिवृत्तः । परान्नभोजनपरित्यागौति यावत् । यद्या, वैश्वदेवाद्ययं क्रियमाण: पाक उत्कृष्टत्वात् परपाक इत्यच्यते। तस्मात् परपाका निवृत्तः, पञ्चमहायज्ञरहित इत्यर्थः । तच्चोभयं, विवक्षितत्वात्तन्त्रणाचरितम् । तथाच मति परान्नवर्जनस्य गुणत्वेऽपि पञ्चमहायजादिराहित्यस्य दोषत्वादस्य पुरुषस्य निन्द्यत्वम् ।
अक्षरार्थस्तु, अग्निं ग्टहीत्वा विवाहं कृत्वा स्मार्त्तानो केवलमौपासनं कृत्वा तमात्मनि समारोपयति, न तु तस्मिन्ननौ वैश्वदेवादिक करोति । भोऽयं वैश्वदेवाद्यनुष्ठानरहितः पुरुषोऽत्र परपाकशब्देन विचितः । एतस्मा दिपरोतः परपाकरतः, उभयविधपरयाकरतत्वात् । तत्र पञ्चमहायज्ञानुष्ठानस्य गुणत्वेऽपि परान्नभोजनस्य दोषत्वात्तादृशम्य पुरुषम्य निन्द्यत्वम् । प्रतिदिन प्रातरुत्थाय यथाविधि पञ्चमहायज्ञान् कृत्वा परान्नेनोपजीवतोति योजनीयम् ।
* परपाकाशी,-इति शा० । विवाहं कृत्वा आत्मनि,-इति शा० स० ।
For Private And Personal Use Only