SearchBrowseAboutContactDonate
Page Preview
Page 725
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । १६९ कृत्वोद्धार, थाचितकमादायेत्यर्थः । यस्तु याचितकं ग्टहीत्वा देशे एव स्थितोऽपि याचितकं न प्रयच्छति, तं प्रत्याह मएव, "खदेशेऽपि स्थितो यस्तु न दद्याद्याचितः क्वचित् । तं ततोऽकारितां दृद्धिमनिच्छन्तञ्च दापयेत्”-इति । ततः, प्रतियाचनकालादारभ्येत्यर्थः । "याच्यमानं न वर्द्धत यावन्न प्रतियाचितम् । याच्यमानमदत्तश्चेत् वर्द्धते पञ्चकं मतम्" इति । निपादावपि सएव, "निक्षिप्तं वृद्धिशेषञ्च क्रयविक्रयएवच । याच्यमानमदत्तं चेत् वर्द्धते पञ्चकं शतम्” इति । ग्टहीतपण्यमौल्यानर्पणविषये तु सएव, "पण्यं ग्रहीत्वा यो मौल्यमदत्वैव दिशं व्रजेत् । ऋतुत्रयस्योपरिष्टात्तद्धनं वृद्धिमाप्नुयात्” इति । एतच्चाप्रतियाचितविषयम् । अनाकारितवृद्धेरपवादो नारदेन दर्णितः, "पण्यमूल्यं भतिासो दण्डो यश्च प्रकल्पितः । वृथादानाक्षिकपणं वर्द्धते नाविवचितम्” इति । वृथादानं, नटादिभ्यः प्रतिश्रुतम् । प्राक्षिकम्पणं द्यूतद्रव्यम् । विवक्षितं अनाकारितम् । पण्यमूल्यस्य वृद्घभावः, प्रवासप्रतियाचनाभावे । न्यामस्य तु वृदभावः, यथाऽवस्थाने प्रतियाचनाभावे च । अन्यथा कात्यायनवचनविरोधापत्तेः । सम्बताऽपि, “न वृद्धिः स्त्रीधने लाभे निक्षिप्ते च यथास्थिते । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy