SearchBrowseAboutContactDonate
Page Preview
Page 931
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भ्यवहार कागडम्। २७५ ग्टहीतं स्वोधनं भर्ता न स्त्रियै दातुमर्हति" इति। संप्रतिरोधके बन्दिग्रहादौ खकीयद्रव्याभावे स्त्रीधनं सहीत्वा पुनस्तस्यै न दद्यात् । प्रकारान्तरेण ग्टहीतं पुनर्दद्यादेव । तथाच कात्यायनः, "न भर्ता नैव च सुतो न पिता भ्रातरो न च । पादाने वा विसर्ग वा स्त्रीधने प्रभविष्णवः । यदि चैकतरोऽप्येषां स्त्रीधनं भक्षयेद्दलात् । भवृद्धिकं प्रदाप्यः स्याद्दण्डञ्चैव समानुयात् ॥ तदेव थद्यनुज्ञाप्य भक्षयेत्प्रौतिपूर्वकम् । मूलमेव स दाप्यः स्याद् यदमौ धनवान् भवेत्” इति । देवलोऽपि, "वृत्तिराभरणं शुल्कं लाभश्च स्त्रीधनं भवेत् । भोको तत् स्वयमेवेदं पति हत्यनापदि ॥ वृथा मोक्षे च भोगे च स्त्रियै दद्यात् मद्धिकम्”-इति । विभाज्यद्रव्यमाह कात्यायनः, “पैतामहञ्च पिश्यञ्च यच्चान्यत्वयमर्जितम् । दायादानां विभागे तु सर्वमेव विभज्यते” इति । पिनद्रव्योपजीवनेन स्वयमर्जितं यत्तविभजेत् नदनुपजीवनेनार्जितस्याविभाज्यत्वात्। एतत्त्रितयमपि णवशिष्टं विभजेत् । तथाच नएव, ___ "मृणं प्रौतिप्रदानञ्च दत्त्वा शेषं विभाजयेत्” इति। मृणप्रदानार्थं धनाभावे पिटऋणमपि विभजेत् । सक्थं सणं For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy