________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भ्यवहार कागडम्।
२७५
ग्टहीतं स्वोधनं भर्ता न स्त्रियै दातुमर्हति" इति। संप्रतिरोधके बन्दिग्रहादौ खकीयद्रव्याभावे स्त्रीधनं सहीत्वा पुनस्तस्यै न दद्यात् । प्रकारान्तरेण ग्टहीतं पुनर्दद्यादेव । तथाच कात्यायनः,
"न भर्ता नैव च सुतो न पिता भ्रातरो न च । पादाने वा विसर्ग वा स्त्रीधने प्रभविष्णवः । यदि चैकतरोऽप्येषां स्त्रीधनं भक्षयेद्दलात् । भवृद्धिकं प्रदाप्यः स्याद्दण्डञ्चैव समानुयात् ॥ तदेव थद्यनुज्ञाप्य भक्षयेत्प्रौतिपूर्वकम् ।
मूलमेव स दाप्यः स्याद् यदमौ धनवान् भवेत्” इति । देवलोऽपि,
"वृत्तिराभरणं शुल्कं लाभश्च स्त्रीधनं भवेत् । भोको तत् स्वयमेवेदं पति हत्यनापदि ॥
वृथा मोक्षे च भोगे च स्त्रियै दद्यात् मद्धिकम्”-इति । विभाज्यद्रव्यमाह कात्यायनः,
“पैतामहञ्च पिश्यञ्च यच्चान्यत्वयमर्जितम् ।
दायादानां विभागे तु सर्वमेव विभज्यते” इति । पिनद्रव्योपजीवनेन स्वयमर्जितं यत्तविभजेत् नदनुपजीवनेनार्जितस्याविभाज्यत्वात्। एतत्त्रितयमपि णवशिष्टं विभजेत् । तथाच नएव,
___ "मृणं प्रौतिप्रदानञ्च दत्त्वा शेषं विभाजयेत्” इति। मृणप्रदानार्थं धनाभावे पिटऋणमपि विभजेत् । सक्थं सणं
For Private And Personal Use Only