SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११ प.] प्रायश्चित्तकाण्डम् । उत्तमस्त्री ब्राह्मणी, तस्यां प्रातिलोम्येन शूद्रादुत्पत्रचण्डालः । महापातको ब्रह्महादिः। यद्यपि स्त्रौहत्यायां महापातक्यादिवष्टलं मास्ति, तथाप्यवदानाधिकाराभावात् तदौयमण्यम्नं पातक्यनवद् गहितमेव । यस्तु परेणोपकृतः सन् स्वयं न प्रत्युपकरोति मायनमोदते प्रत्युतापगतस्थापकारित्वमापादयति, म कृतघ्नः । उत्तमाश्रममारुह्य तं परित्याज्याधमाश्रमे उन्मार्ग वा वर्तमान प्रारूढ़पतितः । यः समानगोचामुदाति, म सगोत्राभर्ती । वैदिककुले समुत्पन्नोवेदमार्गमुत्रज्य जेनबौद्धादिमार्ग वर्तमानः, पाषण्डः। अनाश्रिताः सत्यपि सामर्थ्य नास्तिक्येन कश्चिदण्याश्रमं न प्राप्ताः । एतेषां सामने समानं प्रायश्चित्तम्। विप्रस्यामेध्यादिभोजने प्रायश्चित्तमभिधायेतरेषां वर्णानां सदाइ, तथैव क्षषिया वैश्योऽप्यई चान्द्रायणं चरेत्। शूद्रोऽप्येवं यदा भुत प्राजापत्यं समाचरेत् ॥२॥ इति तथैवेत्यतिदिष्टस्योपदिष्टादल्पत्वेन इत्रियस्य पादोमं चाष्ट्रायणमवगन्तव्यम् । शूट्रोऽप्येवमित्यनेनामेध्यादिभोजनसाम्यं निर्दिश्यते। न तु भोजनसाम्यं, अतान्तरस्थ तत्र विधानात् । अतान्ते चतुवर्णानां कर्त्तव्यमाह,पञ्चगव्यं पिवेत् शूद्रो ब्रह्मवर्च पिवेद्दिजः। एकडिविचतुर्गा वा दद्याद् विप्रादनुक्रमात् ॥३॥ इति * उपपातकालव -इति मु.। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy