SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३०० www. kobatirth.org पराशर माधवः । Acharya Shri Kailassagarsuri Gyanmandir तदौषदभ्यास विषयम् । यदपि मनुनोक्रम् - "भुक्त्वाऽतोऽन्यतमस्यान्नमत्या तु त्र्यहं चपेत् । मत्या भुक्का चरेत्कृच्छ्रं रेतोविएमूत्र मेवच" - इति ॥ अबुद्धिपूर्वे च्छर्दनासम्भवे त्र्यहोपवासो द्रष्टव्यः । गोमांसभक्षणस्वावृत्त्यनवृत्त्योर्व्यवस्थितं व्रतमाह प्रजापतिः, - "चान्द्रायणचयं कुर्य्यादभचपशुभक्षणे । एकमेव मला चरेदाह प्रजापतिः " - इति ॥ मूलवचने चण्डालात्रमित्यनेन महापातक्यादौनामन्नमप्युपल क्ष्यते । श्रतएव हारीतः, - “यदन्नं प्रतिलोमस्य शूद्रजस्योत्तमस्त्रियाम् । महापातकिनश्चैव यदन्नं स्वीकृतघ्नयोः ॥ पतितस्यैव सगोत्राभर्तुरेवच । पाषण्डानाश्रितानाञ्च यतेश्चैव तथैवच || [११ ० । प्रतिच्छ्रं चरेका प्रमादाद् ब्राह्मणः सकृत् । मत्वा चान्द्रायणं कुर्य्यादामञ्चेदधमेवच ॥ तस्तभोजने वाऽपि त्रिगुणं सहभोजने । चतुर्गुणं तदुच्छिष्टे पानीये चार्द्धमेवच ॥ कृच्छ्राब्दपादमुदिष्टमभ्यासादन्नभोजने | | अभ्यासे तथा कुर्य्यात् त्रिंशत्कृच्छ्रं द्विजोत्तमः " - इति ॥ * तदभ्यासविषयम्, इति मु० । + एवमेव इति मु० । † क्वच्छ्रार्द्धपादमुद्दिष्टमभ्यासाज्ज्ञानमोजने, – इति मु० | - For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy