________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रसारमाधवः ।
चतुष्यात्त्वादिभिस्त्रयोदशभिः प्रकारैः व्यवहारस्य अवान्तरभेदान् मएव निर्दिश्य विवृणोति,
"चतुष्पाच चतुःस्थानः चतु:माधनएवच । चतुर्हितः चतुर्व्यापी चतुःकारौ च कौर्त्तितः ॥ त्रियोनिभियोगश्च विद्यारो दिगतिस्तथा । अष्टाङ्गोऽष्टादशपदः शतशाखस्तथैवच ॥ धर्मश्च व्यवहारश्च चरित्रं राजशासनम् । चतुष्पाड्यवहारोऽयमुत्तरः पूर्वबाधकः । तत्र सत्ये स्थितो धर्मो व्यवहारस्तु माक्षिषु ॥ चरित्रं तु खौकरणे राजाज्ञायां तु शामनम् । मामाद्युपायसाध्यत्वाच्चतुःसाधन उच्यते ॥ चतुर्णामपि वर्णानां रक्षणाच चतुर्हितः । कर्तारं तत्माक्षिणश्च मभ्याबाजानमेवच ॥ व्याप्नोति पादशो यस्माच्चतुर्व्यापी ततः स्मृतः । धर्मस्थार्थस्य यशमो लोकहेतोस्तथैवच ।। चतुर्ण करणादेष चतुष्कारी प्रकौर्त्तितः ॥ कामाकोधाच्च लोभाच त्रिभ्यो यस्मात् प्रवर्त्तते । त्रियोनिः कोर्त्यते तत्र त्रयमेतद्विवादकृत् ॥ यभियोगस्तु विज्ञेयः शङ्कातत्त्वाभियोगतः । शङ्काऽसतान्तु मंयोगात् तत्त्वं होढादिदर्शनात् ॥ पक्षद्वयाभिसम्बन्धात् द्विद्वारः म उदाहृतः । पूर्ववादस्तयोः पक्षः प्रतिवादस्तदत्तरः ।।
For Private And Personal Use Only