SearchBrowseAboutContactDonate
Page Preview
Page 868
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३१२ www. kobatirth.org पराशर माधवः । Acharya Shri Kailassagarsuri Gyanmandir अष्टपणक्रीतस्य तेन महद्धौतस्य वस्त्रस्य नाशने एकपणेन न्यनं मूल्यं देयम् । द्विधौतस्य पण्डयेन, विधौतस्य त्रिपणेन, चतुर्थीतस्य पचतुष्टयम् । ततः परं प्रति निर्णेजनमवशिष्टं मूल्यं पादपादापचयेन यावज्जी देयम् । जीर्णम्य नाशने विच्छातो मन्यदानकल्पनमित्यर्थः । पितापुत्रविरोधे माच्यादीनां दण्डमाह मएव“पितापुत्त्रविरोधे तु साक्षिणां त्रिपणो दमः । अन्तरेण तयोर्यः स्यात्तस्याप्यष्टगुणो दमः” - इति । पितापुत्रयोः कलहे यः साच्यमङ्गीकरोति न पुनः कलहं वारयति, म पणत्रयं दण्ड्यः । यश्च तपोः मपणे विवादे पणदाने प्रतिभूर्भवति कलहं वा वर्द्धयति स तु चिणादष्टगुणं चतुर्विंशतिपणं दण्डनीय इत्यर्थः। श्रन्येय्वपि तत्सदृशापराधेषु दण्डमाह मएव"तुला शासनमानानां कुटन्नाणकस्य च । एभिस्तु व्यवहर्त्ता यः मदाप्योदममुत्तमम् ॥ अकूटं कूटकं ब्रूते कृटं यश्चाप्यकृटकम् । स नाणकपरीक्षौ तु दाप्य उत्तममाहमम् ॥ भिष‌मिथ्या चरन् दाप्यस्तिर्य्यक्षु प्रथमं दमम् । मानुषे मध्यमं राजमानुषेषूत्तमं दमम् ॥ अवध्यं यश्च बध्नाति बध्यं यथ प्रमुञ्चति । अप्राप्तव्यवहारञ्च म दाप्योदममुत्तमम् ॥ मानेन तुलया वाऽपि योऽगमष्टमकं हरेत् । दण्डं दाप्योतिं वृद्ध हानौ च कन्पितम् ॥ भेषजम्मेहम्नवणगन्धधान्यगुड़ा दिए । For Private And Personal Use Only ܬ
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy