________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यवहारकाण्डम् ।
पण्येषु प्रक्षिपन् हौनं पणान् दण्ड्यस्तु घोड़ा । मृचर्ममणिसूत्रायःकाष्ठवल्कलवाससाम् । अजातौ जातिकरणे विक्रेयाष्टगुणो दमः ॥ समुद्रपरिवर्तञ्च भारभाण्डच्च कृत्रिमम् । प्राधानं विक्रयश्चापि नयतो दण्डकल्पना ।। होने पणे तु पञ्चाशत् पणे तु शतमुच्यते । दिपणे द्विशतो दण्डो मूल्यवृद्धौ तु वृद्धिमान् ॥ सम्भूय कुर्वतामधैं सबाधं कारुशिन्पिनाम् । अर्घस्य हामं वृद्धिं वा जानतां दम उत्तमः ॥ समाय वणिजां पण्यमनर्पणोपरुन्धताम् । विक्रोणताच विहितो दण्ड उत्तममाहसः ॥ राजनि स्थाप्यते* योऽर्घः प्रत्यहं तेन विक्रयः । क्रयो वा निस्रवस्तस्माद् वणिजां लाभकृत् स्मृतः ॥ खदेशपण्ये तु शतं वणिग् ग्टलौत पञ्चकम् । दशकं परदेश्ये तु यः सद्यः क्रयविक्रयौ ॥ पण्यस्योपरि संस्थाप्य व्ययं पण्यसमुद्भवम् ।
अर्थाऽनुग्रहत्कार्यः क्रतुर्विक्रेतुरेवच" इति । तुला तोलनदण्डः । प्रस्थादि परिमाणम् । नाणकं मुद्राचिन्हितं द्रम्मनिष्कादि। एतेषां कूटकद्देशप्रसिद्धपरिमाणादन्यथा : न्यूनत्वमाधिक्यं वा, द्रम्मादेरव्यावहारिकमुद्रितत्वं वा, ताम्रादिगर्भवं वा, करोति ; यश्च त्रपुसौमादिरूपैस्तैर्व्यवहरति, तावुभौ प्रत्येक
* ज्ञाप्यते,-इति प्रा• ।
For Private And Personal Use Only