SearchBrowseAboutContactDonate
Page Preview
Page 867
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । तथा, “श्राश्रयः शस्त्रदाता च भकदाता विकर्मणाम् । युद्धोपदेशकश्चैव तदिनाशप्रवर्तकः ॥ उपेक्षाकारकश्चैव दोषवकाऽनुमोदकः । अनिषेद्धा क्षमो यः स्यात् सर्वे तत्कार्यकारिणः ।। यथाशक्त्यनुरूपन्तु दण्डं तेषां प्रकल्पयेत्” - इति । अनुरूपं दोषानुरूपम्। मर्महन्तुर्दोषभागित्वं द्वयोर्दर्शयति सएव, "श्रारम्भकृत्महायश्च दोषभाजौ तदर्द्धतः” इति । एवं मार्गानुदेशकानां कालान्तरेऽपि दोषलाघवमूह्यम् । साहसमदृशापराधेऽपि दण्डमाह याज्ञवल्क्यः, "वमानस्त्रीन् पणान् दण्ड्यो नेजकस्तु परांशकम् । विक्रयावक्रयाधानयाचितेषु पणान् दश”-इति । एतावत्कालमुपभोगार्थ वस्त्रं दास्यामि त्वं मह्यमेतावद्धनं देहौति समयं कृत्वा वस्त्रप्रदानं नेजकस्य नियमातिक्रमे दण्डप्राण्यर्थम् । नियममाह मनुः, “शाल्मले फलके लक्षणे निज्यादासांसि नेजकः । . न च वासांसि वासोभिर्निर्हरेन च वासयेत्” इति । प्रमादानाशने नारदः, "माध्याष्टभागोदौयेत सकृद्धौतस्य वासमः । द्वितीयांशस्वितीयांशचतुर्थीशोऽर्द्धएवच ॥ अर्द्धक्षयानुपरमः पादांशापचयः कमात् । यावत्त जोशमा होमी कावदयाजियाक्षय: ---इति । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy