________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परामाधवः।
एषोदिता घातकानां तस्कराणाञ्च भावना"-इति । याज्ञवल्क्योऽपि,
"अविज्ञातहतस्यापि कलहं सुतबान्धवाः । प्रष्टव्या योषितश्चास्य परपुंसि रताः पृथक् ॥ स्त्रौद्रव्यदृत्तिकामो वा केन वाऽयं गतः मह ।
मृत्युदेशसमासनं पृच्छेदाऽपि जनं शनैः"--इति । उकज्ञानोपायासम्भवे तु कात्यायनः,
"विना चिकैस्तु यत्कार्य माहसः सम्प्रवर्त्तते ।
शपथैः स विशोध्यः स्यात्सर्वबाधेष्ययं विधिः"-दूति । माहसिकबधे विशेषमाह व्यासः,
"ज्ञात्वा तु घातकं सम्यक् समहायं सबान्धवम् ।
हन्याच्चित्रबधोपायैरुद्धजनकरैर्नृपः” इति । रहस्पतिरपि,
"प्रकाशवधका ये तु तथाचोपांशु घातकाः ।
जात्वा सम्यग्धनं हत्वा हन्तव्या विविधैर्वधैः" इति । एतत्ब्रह्मनक्षत्रियादिविषयम् । तदाह. बौधायनः । "क्षत्रियादौनां ब्राह्मणबधे बधः सर्वस्वहरणञ्च । तेषामेव तुल्यापकृष्टबधे यथा बलमनुरूपं दण्डं प्रकल्पयेत्” इति । बहूनामेकघातार्थ प्रवृत्तानां दोषानुरूपदण्डाभिधानार्थमाह कात्यायनः,
“एकञ्चेदहवो हन्युः संरब्धाः पुरुषं नराः ।
मर्मघाती तु यस्तेषां म घातक इति स्मृतः".-इति । यो मर्मघातकः मएव बधानुरूपदण्डभारमवतीत्यर्थः ।
For Private And Personal Use Only