________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारकाण्डम् ।
३०६
शुद्रः प्रबजितानाञ्च दैवे पिये च भोजकः । अयुक्तं शपथं कुर्वन्नयोग्योयोग्यकर्मकृत् ॥ वृषक्षुद्रपशूनाञ्च पुंस्वस्थ प्रतिघातकृत् । साधारणम्यापलापौ दामोगर्भविनाशकृत् ।। पिटपुत्ववसभ्राहदम्पत्याचार्यविजाम् । एषामपतितान्योन्यत्यागौ च शतदण्डभाक् ॥ शास्त्रावपाते गर्भस्य पातने चोत्तमो दमः । उत्तमो वाऽधमो वाऽपि पुरुषस्त्रीप्रमापणे ।। विप्रष्ट स्त्रियञ्चैव पुरुषघ्नीमगर्भिणीम् । सेतुभेदकरौञ्चाम शिला बध्वा प्रवेशयेत् ॥ विषाग्निदम्पतिगुरुनिजापत्यप्रमापणीम् । विकर्णकरनासोष्ठौं कृत्वा गोभिः प्रमापयेत् ॥ क्षेत्रवेमवनग्रामनिवेशनविदाहकाः ।
राजपत्न्यभिगामी च दग्धव्यास्तु कटामिना" इति। अविज्ञातकर्ट माहसिके माहसिकज्ञानोपायमाह रहस्पतिः
"हतः संदृश्यते यत्र घातकस्तु न दृश्यते । पूर्ववैरानुमानेन ज्ञातव्यः म महौभुजा ॥ प्रतिवेश्यानुवेग्यौ च तस्य मित्रारिबान्धवाः । प्रष्टव्या राजपुरुः सामादिभिरूपक्रमैः ॥ विज्ञेयोऽसाधुसंसर्गाचिकहोढेन मानवैः ।
• द्विवीतखलदाहकाः,-इति याज्ञवल्क्यसंहितायां पाठः ।
For Private And Personal Use Only