SearchBrowseAboutContactDonate
Page Preview
Page 864
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परापारमाधवः । एतेनैव प्रकारेण मध्यमं माहसं स्मृतम् ॥ व्यापादो विषशस्त्राद्यैः परदाराभिमर्शनम् । प्राणापरोधि यच्चान्यदुक्रमुत्तममाहसम्”--इति । त्रिविधेऽपि साहसे दण्डमाह मएव, "तस्य दण्डः क्रियापेक्षः प्रथमस्य शतावरः । मध्यमस्य तु शास्त्रदृष्टः पञ्चशतावरः ॥ उत्तमे साहसे दण्डः सहस्रावर दृश्यते । बधः सर्वस्वहरणं पुरान्निर्वासनाने ॥ तदङ्गछेद इत्युको दण्ड उत्तममाहसे"-इति । परद्रव्यापहरणरूपे साहसे दण्डमाह याज्ञवल्क्यः, "तन्मून्या द्दिगुणं दण्डं निहवे तु चतुर्गुणम् । यः माहमं कारयति स दाप्यो द्विगुणं दमम् ॥ यश्चैवमुक्काऽहं दाता कारयेत् स चतुर्गुणम्” इति । माहमविशेषेषु दण्डमाह याज्ञवल्क्यः, "अाक्रोशातिकमकृत् भ्रातभार्याऽपहारकः । मन्दिष्टस्याप्रदाता च समुद्रग्टहभेदकृत् ॥ मामन्ताकुलिकादीनां गणद्रव्यस्य हारकः । पञ्चाशत्पणकोदण्ड एषामिति विनिश्चयः ॥ खच्छन्दविधवागामी निकृष्टेनाभिधायकः । अकारणे च विक्रोटा चण्डालश्चोत्तमान् स्पृशन् । अपकारस्य कारकः,-इति याज्ञवल्क्यसंहितायां पाठः । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy