________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६
. ]
प्रायश्चित्तकाण्डम् ।
२१३
यावहढबल इति चिकित्साया अबधिरभिहितः। तमेवानद्यानन्तरकर्त्तव्यमाह,यावत् संपूर्णसींगस्तावत्तं पोषयेन्नरः । गोरूपं ब्राह्मणस्याग्रे नमस्कृत्वा विसर्जयेत् ॥२१॥इति
अङ्गसम्पूर्तिपर्यन्तं पोषणं कृत्वा पुष्टं तगोखरूपं क्षमापणब्रह्मा नमस्कृत्य चिकित्साया उपरमेत् ।
सम्यक् चिकित्सायां कृतायामपि प्रहारदाात् पुष्यभावे किं कर्त्तव्यमित्यत आह,यद्यसम्पूर्णसांगा हौनदेहोभवेत्तदा । गोघातकस्य तस्याई प्रायश्चित्तं विनिर्दिशेत् ॥२२॥इति॥
गोधातकस्य यत् प्रायश्चित्तं । तदर्द्धमनुतिष्ठेत् ।
दूदानों वैादिद्वेषेण कामकृतगोबधे निमित्तविशेषानुपजीव्य प्रायश्चित्तविशेषानाह,काष्ठलोष्टकपाषाणैः शस्त्रेणेवोडतोबलात् ।
* तावत् संपोषयेन्नरः, इति मु.। + विवर्जयेत्, इति शा० स० । + गोघातकस्य प्रायश्चित्तं प्राजापत्यं,-इति शा० |
त्रयोविंशतितमादि षड्विंशतितमपर्यन्तं श्लोक चतुष्टयं, अतिदाहे चरेत् पादमित्याचूनविंशत्तमलोकानन्तरं दृश्यते मुद्रितपुस्तके। परन्तु वङ्गीयपुस्तकेषु अस्मिन् कमे दर्शनादिहैव रक्षितम् ।
For Private And Personal Use Only