SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६ . ] प्रायश्चित्तकाण्डम् । २१३ यावहढबल इति चिकित्साया अबधिरभिहितः। तमेवानद्यानन्तरकर्त्तव्यमाह,यावत् संपूर्णसींगस्तावत्तं पोषयेन्नरः । गोरूपं ब्राह्मणस्याग्रे नमस्कृत्वा विसर्जयेत् ॥२१॥इति अङ्गसम्पूर्तिपर्यन्तं पोषणं कृत्वा पुष्टं तगोखरूपं क्षमापणब्रह्मा नमस्कृत्य चिकित्साया उपरमेत् । सम्यक् चिकित्सायां कृतायामपि प्रहारदाात् पुष्यभावे किं कर्त्तव्यमित्यत आह,यद्यसम्पूर्णसांगा हौनदेहोभवेत्तदा । गोघातकस्य तस्याई प्रायश्चित्तं विनिर्दिशेत् ॥२२॥इति॥ गोधातकस्य यत् प्रायश्चित्तं । तदर्द्धमनुतिष्ठेत् । दूदानों वैादिद्वेषेण कामकृतगोबधे निमित्तविशेषानुपजीव्य प्रायश्चित्तविशेषानाह,काष्ठलोष्टकपाषाणैः शस्त्रेणेवोडतोबलात् । * तावत् संपोषयेन्नरः, इति मु.। + विवर्जयेत्, इति शा० स० । + गोघातकस्य प्रायश्चित्तं प्राजापत्यं,-इति शा० | त्रयोविंशतितमादि षड्विंशतितमपर्यन्तं श्लोक चतुष्टयं, अतिदाहे चरेत् पादमित्याचूनविंशत्तमलोकानन्तरं दृश्यते मुद्रितपुस्तके। परन्तु वङ्गीयपुस्तकेषु अस्मिन् कमे दर्शनादिहैव रक्षितम् । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy