________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तकाण्डम्।
२२
भवति, मा सान्तपनं कृत्वा* शुद्धोदिति पराशरस्य मतम् । प्रासादमारुह्य प्रेक्षते इत्यस्मिन्नर्थे प्रासादात् प्रेक्षते इति यथा पञ्चमी, तथा भयमुत्पाद्येत्यस्मिन्नर्थ भयादिति पञ्चमी द्रष्टव्या। द्वितीयवचनेऽपि, हत्वा बद्धेत्यनुषञ्जनौयम् । ब्राह्मण्याः प्रातिलोम्येन दिजातिव्यवाये सम्बत श्राह,
"ब्राह्मण्यकामाद्गच्छेत्तु क्षत्रियं वैश्यमेववा ।
गोमूत्रयावकर्मासात् तदर्धाच विशयति"-इति ॥ षट्त्रिंशन्मतेऽपि। “ब्राह्मणै चचियवैश्यसेवायामतिकच्छ कच्छातिकृच्छ्रे चरेत्। चचिययोषितो ब्राह्मणराजन्यवैश्यसेवायां इच्छाई प्राजापत्यमतिकृच्छं । वैश्ययोषितो ब्राह्मणराजन्यवैश्यसेवायां कृच्छ्रपादः कच्छार्दू प्राजापत्यश्च । शूद्रायाः शूट्रसेवने प्राजापत्यं, ब्राह्मणराजन्यवैश्यसेवायामहोरात्रं त्रिरात्रं इच्छार्द्धम्” इति । यदा वाहितगभैंव पश्चात् शुद्रादिभिर्व्यभिचरति, तदा गर्भपातशङ्कया प्रसवोत्तरकाले एव प्रायश्चित्तं कुर्यात्। तथा च स्मृत्यन्तरे,
"अन्तर्वनौ तु या नारी समेताऽऽक्रम्य कामिता । प्रायश्चित्तं न कुर्यात्मा यावद्गी न निःसृतः ॥ जाते गर्ने प्रतं पश्चात् कुन्मिासन्तु यावकम् । न गर्भदोषस्तत्रास्ति संस्कार्यः स यथाविधि”–दति ॥
* सा शिरोवपनं कृत्वा सान्तपनेन,-इति मु० । + क्रमेदाक्रम्य कामिता, इति मु० ।
36
For Private And Personal Use Only