________________
Shri Mahavir Jain Aradhana Kendra
१८०
www. kobatirth.org
पराशर माधवः ।
Acharya Shri Kailassagarsuri Gyanmandir
[१ .
1
चण्डालगमनस्यात्यन्तं जुगुसितत्वाद्योषितः परित्यागएव न तु व्रतेन शुद्धिरित्याशङ्क्य तामाशङ्कां निवर्त्तयितुं भूमिं दृष्टान्तमुपन्यस्यति । भूमिर्हि चण्डालादिवासे मोपहताऽपि खननलेपनादिभिः संशोध्य पुनः स्वीक्रियते । एवं योषिदपि चरितव्रता पुन: स्वीकरणीया । न तु तां दूषयेत्, न परित्यजेदिति यावत् । यद्यप्यत्र चातुर्व्वण्यस्येति सामान्येनाभिहितं तथाप्येतत् ब्राह्मणीव्यतिरिक्ताविषये सङ्कोचनीयम् । ब्राह्मण्यां सम्बर्त्तेन विशेषाभिधानात्,
For Private And Personal Use Only
" चण्डालं पुल्कसं लेच्छं श्वपाकं पतितं तथा ब्राह्मकामतो गत्वा चान्द्रायणचतुष्टयम् ॥
रजकव्याधशैलूषरेणुसमीपजीविनः ।
ब्राह्मष्येतान् यदा गच्छेदकामादैन्दवदथम् ” – इति ॥
श्रापत्काले चण्डालवशङ्गताया मायारेतः मेकासेकयोः प्रायश्चित्तमभिहितम् । इदानीं श्रापनायाएव * बलात् शूद्रादिसम्पर्के सति रेतः सेकासेकयोः प्रायश्चित्तदयमाह -
वन्दौग्राहेण या भुक्ता हत्वा बद्धा बलाद्भयात् । कृत्वा सान्तपनं कृच्छ्रं शुद्ध्येत्पाराशरोऽब्रवीत् ॥ २३ ॥ समुक्ता तु या नारौ नेच्छन्ती पापकर्मभिः । प्राजापत्येन शुद्ध्येत ऋतुप्रसवणेन च ॥ २४ ॥ इति
रज्वादिभिर्बद्धा कशादिभिस्ताड़यित्वा भयमुत्पाद्य या बलाद्भुता
अपनाया ब्राह्मण्याः - इति मु० ।