SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १८० www. kobatirth.org पराशर माधवः । Acharya Shri Kailassagarsuri Gyanmandir [१ . 1 चण्डालगमनस्यात्यन्तं जुगुसितत्वाद्योषितः परित्यागएव न तु व्रतेन शुद्धिरित्याशङ्क्य तामाशङ्कां निवर्त्तयितुं भूमिं दृष्टान्तमुपन्यस्यति । भूमिर्हि चण्डालादिवासे मोपहताऽपि खननलेपनादिभिः संशोध्य पुनः स्वीक्रियते । एवं योषिदपि चरितव्रता पुन: स्वीकरणीया । न तु तां दूषयेत्, न परित्यजेदिति यावत् । यद्यप्यत्र चातुर्व्वण्यस्येति सामान्येनाभिहितं तथाप्येतत् ब्राह्मणीव्यतिरिक्ताविषये सङ्कोचनीयम् । ब्राह्मण्यां सम्बर्त्तेन विशेषाभिधानात्, For Private And Personal Use Only " चण्डालं पुल्कसं लेच्छं श्वपाकं पतितं तथा ब्राह्मकामतो गत्वा चान्द्रायणचतुष्टयम् ॥ रजकव्याधशैलूषरेणुसमीपजीविनः । ब्राह्मष्येतान् यदा गच्छेदकामादैन्दवदथम् ” – इति ॥ श्रापत्काले चण्डालवशङ्गताया मायारेतः मेकासेकयोः प्रायश्चित्तमभिहितम् । इदानीं श्रापनायाएव * बलात् शूद्रादिसम्पर्के सति रेतः सेकासेकयोः प्रायश्चित्तदयमाह - वन्दौग्राहेण या भुक्ता हत्वा बद्धा बलाद्भयात् । कृत्वा सान्तपनं कृच्छ्रं शुद्ध्येत्पाराशरोऽब्रवीत् ॥ २३ ॥ समुक्ता तु या नारौ नेच्छन्ती पापकर्मभिः । प्राजापत्येन शुद्ध्येत ऋतुप्रसवणेन च ॥ २४ ॥ इति रज्वादिभिर्बद्धा कशादिभिस्ताड़यित्वा भयमुत्पाद्य या बलाद्भुता अपनाया ब्राह्मण्याः - इति मु० ।
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy