________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१. च.
प्रायश्चित्तका राइम् ।
२०६
तदेतदकामकृत विषयम्। कामकृते तु मरुद्गमने ऋष्यश्टङ्गश्रीह,
__ “संपृका स्यादथान्यैया मा कृच्छ्राब्दं समाचरेत्” इति । यद्याहितगर्मायाएव पश्चाच्चण्डालादिव्यवायः, तदा तेनैवा विशेषउकः,
"अन्तर्वनौ तु युवतिः संपृका चान्ययोनिना । प्रायश्चित्तं न सा कुर्याद्यावद्गीन निःसृतः ।। न प्रचारं ग्टहे कुर्य्यान्न चाङ्गेषु प्रसाधनम् । न गयोत समं भर्चा न च भुचीत बान्धवैः ॥ प्रायश्चित्तं गते गर्ने विधिं कृच्छ्राब्दिकं चरेत् ।
हिरण्यमथ वा धेनुं दद्या द्विप्राय दक्षिणाम्” इति ॥ यदा तु कामतोऽत्यन्तसम्पर्क | करोति, तदोशनसोकं द्रष्टव्यम्,
"अन्त्यजेन तु सम्पर्के भोजने मैथुने कृते । प्रविशत्मम्प्रदीप्तानौ मृत्युना मा विशयनि"-इति ॥ रेतःसेकान्तस्य चण्डालगमनस्य प्रायश्चित्तमभिधाय रेतःमेकात् प्राङ् निवृत्तौ प्रायश्चित्तमाह,चातुर्वर्ण्यस्य नारीनां कृच्छ्रे चान्द्रायणं स्मृतम् । यथा भूमिस्तथा नारी तस्मात्तां न तु दूषयेत्॥२२॥इति
* संसक्ता म्याद थान्त्यैर्या, इति पाठान्तरम् । । यदा त्वाहितगर्भायान्ततरचण्डाल र हौतायास्त नैव, इति मु. । 1 कामतोऽन्त्यमम्पर्क,-ति मु० ।
For Private And Personal Use Only