________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७८
परापूरमाधवः।
कूपं खासा सोदकेन गोमयेन तमापूर्य तकं दिनं निरन्तरमवस्थायोपोव्य परेधुनिर्गच्छेत् । निर्गत्य च धावकमनं भुनौत। ततोदिनत्रयमुपोश्य चतुर्थं दिनमाकण्ठजले स्थित्वा, पञ्चमे दिने शङ्खपुष्पौमूलादिभिः पञ्चभिः सुवर्णेन पञ्चगव्येन च* क्वाथितं जलं पिवेत् । ततः षष्ठदिनमारभ्य यावदृतुदर्शनमेकम चरेत् । व्रतदिनेषु न ग्टहेऽवतिष्ठते, किन्तु वहिरव निवसेत् ।
यथोक्रवतचरणानन्तरकर्त्तव्यमाह,प्रायश्चित्ते ततश्चौमें कुर्याद् ब्राह्मणभोजनम् । गोहयंदक्षिणां दद्याच्छुद्धि पाराशरोऽब्रवीत् ॥२१॥इति॥ अयञ्च दक्षिणशिरस्तोतविशेषः स्मृत्यन्तरेऽपि दर्शितः,
"चण्डालेन तु सम्पर्क यदि गच्छेत् कथञ्चन । मशिखं वपनं कृत्वा भुनौयाद्यावकौदनम् ॥ चिरात्रमुपवासः स्यादेकराचं जले वमेत् ।
आत्मना मम्मिते कूपे गोमयोदककर्दमे ॥ तत्र स्थित्वा निराहारा चिरात्रन्तु ततः क्षिपेत् । मलपुष्पौलतामूलं पुष्यं वा कुसुमं फलम् ॥ चौरं सुवर्णमस्मिकं काथयित्वा ततः पिवेत् । एकभक चरेत्पश्चात् यावत्पुष्यवती भवेत् ॥ वहिस्तावञ्च निवसेद्यावक्षरति मा ब्रतम् । प्रायसिने ततश्चौर्षे कुर्याद् ब्राह्मणभोजनम् ॥
गोद्वयं दक्षिणां दद्यात् शुद्धिं स्वायम्भुवोऽब्रवीत्" इति। * सह, इति शा० स० ।
For Private And Personal Use Only