________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तकाण्डम् ।
२७७
रोगविशेषैः बहूनां प्रजानां मरणम्। वन्दौग्राहो बलात्कारेण स्त्रीणामपहारः। भयार्तिचोरराजादिकृत उपद्रवः । एवं विधासु भापत्सु पुरुषः स्वप्राणरक्षार्थ पलायमानोन स्त्रियमुपेक्षेत, किन्तु तस्था अपि यथा रक्षा भवति तथा निरीक्षणं कुर्यात् । ... यदा पुरुषो रचितुमशकः, तदानीमापन्नायाः स्त्रियाः कथञ्चिअण्डालसम्पर्के किं कर्त्तव्यमित्यत आह,चण्डालैः सह सम्पर्क या नारी कुरुते ततः। विप्रान् दश परान् कृत्वा स्वकं दोषं प्रकाशयेत्॥१६॥
आकण्ठसन्मिते कुपे गामयादककदमे। तच स्थित्वा निराहारा त्वहोरात्रेण निष्क्रमेत् ॥१७॥ सशिखं वपनं कृत्वा भुञ्जीयाद् यावादनम्। विरावमुपवासित्वा त्वेकराचं जले वसेत्॥१८॥ शंखपुष्पौलतामूलं पचं वा कुसुमं फलम्। सुवर्ण पञ्चगव्यञ्च कायित्वा पिवेज्जलम् ॥ १६ ॥ एकभनं चरेत्पश्चाद् यावत्युष्यवती भवेत् । व्रतं चरति तद्यावत् तावत् वत्संवर्तते वहिः॥२०॥इति॥
परान्, वेदवेदाङ्गेत्यादिप्रोकगुणविशिष्टान् । तादृशान् दशसङ्ख्याकान् विप्रान् परिषदं कृत्वा तेषामग्रे स्वकीयं पापमवचनेन निवेदयेत्। यद्दा, चातुर्वेद्य इत्यादिवचने पोकानां दशानां विप्राणां अये मिवेदयेत् । नतस्तैरनुज्ञाता व्रतमेवं समाचरेत् । कण्ठप्रमाण
For Private And Personal Use Only