________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधवः।
“यदि गोभिः समायुक्त यानमारुह्य वै द्विजः । मैथुनं मेवते तत्र मनुः स्वायम्भुवोऽब्रवीत् ॥ त्रिरात्रं आपणं कृत्वा सचेलं स्नानमाचरेत् ।
गोन्धो यवाटकं दत्त्वा तं प्राश्य विपाड्यति" इति ॥ मनुरपि,
"मैथुनन्तु समारोप्य पुंसि योषिति वा दिजः ।
गोयानेऽसु दिवा चैव सवामा: स्वानमाचरेत्” इति ॥ पूर्व महिय्या गमने यत्प्राजापत्यमुनं, तदभ्यासविषयम् । मञ्चद्गमने विदानीमाह,महिष्णुष्ट्रीखरोगामी त्वहोरात्रेण शुद्ध्यति ॥१४॥इति। __ महिषौ च उष्ट्रौ च खरी च, ता गच्छतौति महिथुमौखरौ. गामौ। स एकोपवामेन शुयति इति।।
अथोत्तमजातिप्रसूताया ना-चण्डालसम्पर्के प्रायश्चित्तं वकव्यम्। तस्य चापदिषयत्वमभिप्रेत्यापद्विशेषानुवादेन तत्र तावत् पुरुषकर्त्तव्यमाह, डामरे समरे वाऽपि दुर्भिक्षे वा जनक्षये। वन्दौग्राहेभयात्री वासदास्वस्त्री निरीश्येत्॥१५॥इति॥
. डामरः परमैन्यकृतोपद्रवादिः। समरः सेनयोयुद्धम् । दुर्भिक्षं वृष्यभावादिनाऽभनाभावः। जनदयः मारिकादेवतानिमित्तैः प्रचुरैः • मारकादिनिमित्तः, इति शा. स.
For Private And Personal Use Only