________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५६
परापारमाधवः ।
वम्वरूप्यहिरण्यानां मधएव परीक्षणम्" इति । कोतानां पण्यानां द्रव्यविशेषेण परीक्षणकालावधिमाह मएव,
"श्यहाद्दोह्यं परीक्षेत पञ्चाहादाह्यमेव तु । मणिमुक्काप्रबालानां मनाहात् स्यात् परीक्षणम् ॥ द्विपदामधमासं स्यात् पुंमान्तद्विगुणं स्त्रियाः । दशाहात्मर्वबौजानामेकाहा मोहवासमाम् ॥ अतोऽर्वाक् पण्यदोषस्तु यदि मंज्ञायते क्वचित् । विक्रतुः प्रतिदेयं तत् क्रेता मूल्यमवाप्नुयात्”–दति । यथोक्रपरीक्षाकालातिक्रमे तु न प्रतिदेयमित्याह कात्यायनः,
"अविज्ञातं तु यत्क्रीतं दृष्टं पश्चाद्विभावितम् । क्रोतं तत् स्वामिने देयं पण्यं कालेऽन्यथा न तु"-इति । अविज्ञातं परोक्षया तत्वतोऽपरिज्ञानं यस्य द्रव्यस्थ ; तत् यावत् परीक्षाकाल उक्तः, तस्मिन् काले प्रतिदेयम् । अन्यथा तत्कालातिक्रमे दुष्टतया परिजातमपि क्रौतं तत्वामिने न देयमित्यर्थः । पण्यानां देशकालवशादपचयापचयो प्रथमतो ज्ञातव्यावित्याह नारदः,
__ "क्षयं वृद्धिं च जानौयात् पण्डानामागमं तथा"-इति ।
अश्वादिपण्यानामस्मिन् काले अम्मिन्देश च सद्धिर्भविष्यतीति जानीयान्, तथा प्रागमं कुन्तौ नत्वादिजानार्थमुत्पादकजन्मभूम्यादिकञ्च जानौयादित्यर्थः। एवं मम्यक् परौक्ष्य गुणदोषदानादिकारणमन्तरेण नानुशय: कार्य इत्याह याज्ञवल्क्यः,
“क्षयं वृद्धिञ्च वणिजा पण्यानामविजानता । कौत्वा नानुशयः कार्य: कुर्वन षड्भागदण्डभाव"-दति।
For Private And Personal Use Only