________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यवहारकाम् ।
२५०
परीक्षितपण्यानां क्रयकालोत्तरकालन् । क्रयालपरिज्ञाने पुनः केतुर्विक्रेतुरनुशयो न भवतीति व्यतिरेसादुनं भवति । पण्वदोषतद्धिक्षयकारणत्रितयाभावेऽनुशयकालाभ्यन्तरे यद्यनुपायं करोति, तदा पण्यषड्भागं दण्डनीयः। अनुशयकारणमद्भावेऽप्यनुशयकालातिक्रमेण योऽनुशयं करोति, सोऽप्येवं दण्डनीयः । एतच्चोपभोगविनश्वरवस्तु विषयम् । उपभोगेनाविनश्वरवस्तुविषये प्रत्यपणे वृद्धिमाह नारदः,
“क्रीत्वा मूल्येन यः पण्यं दुकोनं मन्यते क्रयो ।
विक्रतुः प्रतिदेयन्तत्तस्मिन्नेवाविवक्षितम्" इति । द्वितीयादिदिवसप्रत्यर्पणे तु विशेषस्तेनैवोकः,
"द्वितीयेऽगि ददत्क्रेता मूल्यात् त्रिंशांशमावहेत् । द्विगुणन्तु हतीयेऽगि परतः केतुरेदच"--इति । परतोऽनुशयः न कर्त्तव्य इत्यर्थः । यत्तु पुनर्मनुनोत्रम्,
"क्रौत्वा विक्रीय वा किञ्चिद्यस्येहानुभयो भवेत् । मोऽन्तर्दशाहात्तट्रव्यं दद्याच्चैवाददौत वा”-इति ।
* अत्र, इति शेषः, इति भवितुमुचितम् । + इत्यमेव पाठः सर्बत्र । मम तु, केतुरिव विक्रेतुः,--इति पाउ.
प्रतिभाति । | दुष्कोतां मन्यते क्रियाम्, इति का। 5 तस्मिन्नेवाङ्गि चाक्षतम्,-इति, तस्मिन्नेवाझावीक्षितम्,---इति च
ग्रन्थान्तर ती पाठौ।
For Private And Personal Use Only