SearchBrowseAboutContactDonate
Page Preview
Page 813
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यवहारकाम् । २५० परीक्षितपण्यानां क्रयकालोत्तरकालन् । क्रयालपरिज्ञाने पुनः केतुर्विक्रेतुरनुशयो न भवतीति व्यतिरेसादुनं भवति । पण्वदोषतद्धिक्षयकारणत्रितयाभावेऽनुशयकालाभ्यन्तरे यद्यनुपायं करोति, तदा पण्यषड्भागं दण्डनीयः। अनुशयकारणमद्भावेऽप्यनुशयकालातिक्रमेण योऽनुशयं करोति, सोऽप्येवं दण्डनीयः । एतच्चोपभोगविनश्वरवस्तु विषयम् । उपभोगेनाविनश्वरवस्तुविषये प्रत्यपणे वृद्धिमाह नारदः, “क्रीत्वा मूल्येन यः पण्यं दुकोनं मन्यते क्रयो । विक्रतुः प्रतिदेयन्तत्तस्मिन्नेवाविवक्षितम्" इति । द्वितीयादिदिवसप्रत्यर्पणे तु विशेषस्तेनैवोकः, "द्वितीयेऽगि ददत्क्रेता मूल्यात् त्रिंशांशमावहेत् । द्विगुणन्तु हतीयेऽगि परतः केतुरेदच"--इति । परतोऽनुशयः न कर्त्तव्य इत्यर्थः । यत्तु पुनर्मनुनोत्रम्, "क्रौत्वा विक्रीय वा किञ्चिद्यस्येहानुभयो भवेत् । मोऽन्तर्दशाहात्तट्रव्यं दद्याच्चैवाददौत वा”-इति । * अत्र, इति शेषः, इति भवितुमुचितम् । + इत्यमेव पाठः सर्बत्र । मम तु, केतुरिव विक्रेतुः,--इति पाउ. प्रतिभाति । | दुष्कोतां मन्यते क्रियाम्, इति का। 5 तस्मिन्नेवाङ्गि चाक्षतम्,-इति, तस्मिन्नेवाझावीक्षितम्,---इति च ग्रन्थान्तर ती पाठौ। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy