SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः। वणिगादिममयेषु समयिभिरेव निर्णतव्यम् । तदाह व्यामः, "वणिकशिल्पिप्रभृतिषु कृषिरगोपजौविषु । अशक्यो निर्णयोह्यन्यैस्तत्तैरेव तु* कारयेत् ॥ गुरुः स्वामी कुटुम्बञ्च पिता ज्येष्ठः पितामहः । विवादानथ पश्येयुः स्वाधीने विषये नृणम्” इति । निर्णयकारिणां उत्तमाधमभावमाह नारदः, "कुलानि श्रेणयश्चैव गणश्चाधिकृतो नृपः । प्रतिष्ठा व्यवहाराणं सर्वेषामुत्तरोत्तरम्" इति । पितामहोऽपि, "ग्रामे दृष्टः पुरं यायात् पुरे दृष्टस्तु राजनि । राज्ञा दृष्टः कुदृष्टो वा नास्ति तस्य पुनर्भवः” इति । राज्ञो नियममाह पितामहः, “न रागेण न लोभेन न कोपेन नयेबृपः । परैरप्रार्थितानर्थान् न चापि खमनीषया"-इति । अस्थापवादमाह सएव, "छलानि चापराधांश्च पदानि नृपतिस्तथा । स्वयमेव निग्रहीयात् नृपस्त्रौवेदकैर्विना” इति । तत्र छलान्याह सएव, “पथिभगो कराक्षेपौ प्राकारोपरिलकाकः । * स्तन रेव तु,-इति का० । । पथिभगकराक्षेपः, इति शा. स. । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy