________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधवः।
वणिगादिममयेषु समयिभिरेव निर्णतव्यम् । तदाह व्यामः,
"वणिकशिल्पिप्रभृतिषु कृषिरगोपजौविषु । अशक्यो निर्णयोह्यन्यैस्तत्तैरेव तु* कारयेत् ॥ गुरुः स्वामी कुटुम्बञ्च पिता ज्येष्ठः पितामहः ।
विवादानथ पश्येयुः स्वाधीने विषये नृणम्” इति । निर्णयकारिणां उत्तमाधमभावमाह नारदः,
"कुलानि श्रेणयश्चैव गणश्चाधिकृतो नृपः ।
प्रतिष्ठा व्यवहाराणं सर्वेषामुत्तरोत्तरम्" इति । पितामहोऽपि,
"ग्रामे दृष्टः पुरं यायात् पुरे दृष्टस्तु राजनि ।
राज्ञा दृष्टः कुदृष्टो वा नास्ति तस्य पुनर्भवः” इति । राज्ञो नियममाह पितामहः,
“न रागेण न लोभेन न कोपेन नयेबृपः ।
परैरप्रार्थितानर्थान् न चापि खमनीषया"-इति । अस्थापवादमाह सएव,
"छलानि चापराधांश्च पदानि नृपतिस्तथा ।
स्वयमेव निग्रहीयात् नृपस्त्रौवेदकैर्विना” इति । तत्र छलान्याह सएव,
“पथिभगो कराक्षेपौ प्राकारोपरिलकाकः ।
* स्तन रेव तु,-इति का० । । पथिभगकराक्षेपः, इति शा. स. ।
For Private And Personal Use Only