SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । निपानस्य विनाशौ च तथा चायतनस्य च ॥ परिखापूरकश्चैव राजच्छिद्रप्रकाशकः । अन्तःपुरं वासटहं भाण्डागारं महानसम् ॥ प्रविशत्यनियुक्तो यो भोजनञ्च निरौक्ष्यते । विण्मूत्रनेभवातानां क्षेप्नुकामो नपात्मजः ।। पर्यङ्कासनबन्धी चाप्यग्रस्थाननिरोधकः । राज्ञोऽतिरिकवेषञ्च विकृतचा विशेत यः ।। यश्चापदारेण विशेदवेलायां तथैवच । शय्यासने पाद के च शयनामनरोहणे ॥ राजन्यामन्त्रशयने यस्तिष्ठति समोपतः । राज्ञो विदिष्ट सेवौ वा ऽप्यदत्तविहितासनः ।। वस्त्राभरणयोश्चैव सुवर्णपरिधायकः । स्वयं ग्राहेण ताम्बूलं ग्टहीत्वा भक्षयेक्तु यः ।। अनियुकप्रभाषौ च नपाक्रोशकएवच । एकवासास्तथाऽन्यको मुक्रकेशोऽवगुण्डितः ॥ विचित्रिताङ्गः सम्वौ च परिधानविधनकः । छलान्येतानि पञ्चाशत् भवन्ति नृपस निधौ"-इति ॥ अपराधानाह नारदः, "आज्ञालजनकत्तारः स्त्रीबधो वर्णमङ्करः । परस्त्रीगमनचौर्य गर्भश्चैव पति विना ॥ + काय काम्यानुबन्ध,-इति स० शा। । राज्ञोऽतिरिक्तवर्षश्च विवर्षश्च,--इति शा० स० । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy