________________
Shri Mahavir Jain Aradhana Kendra
३४
*
www. kobatirth.org
पराशर माधवः ।
वाक्पारुय्यमवाच्यन्तद् दण्डपारुय्यमेवच । गर्भस्य पातनचैवेत्यपराधाः दशैवच" - दूति ॥ विवादमन्तरेणापि दण्डस्य हेतुत्वादेतेषामपराधत्वम् । श्रतएव
सम्बर्त्तः, -
"श्रासेवं पथिभङ्गञ्च यच गर्भः पतिं विभा । स्वयमन्वेषयेद्राजा बिना चैव विवादिना ॥ कन्याऽपहारकं पापं वित्तञ्च पतितं तथा । परापवादसंयुक्तं स्वयं राजा विचारयेत् ॥ षभागकालं शुल्कार्थे मार्गच्छेदकमेवच । स्वराष्ट्र चौर्य्यभौतिञ्च परदाराभिमर्शनम् ॥ गोब्राह्मणनिहन्तारं मस्यानाञ्चैव घातकम् । दशैतानपराधांश्च स्वयं राजा विचारयेत्" - इति । तदप्याह पितामहः, -
“उत्तत्ती| मख्यघातौ च श्रग्निदश्च तथैवच । पटहाघोषणाच्छादी (१) द्रव्यमस्वामिकञ्च यत् ॥ राजाबलौद्रव्यं यत् यच्चैवाङ्गविनाशनम् ।
दाविंशति? पदान्याः नृपज्ञेयानि पण्डिताः " - इति ।
+ इण्डन, - इति का० ।
मवाच्यया, - इति का० ।
Acharya Shri Kailassagarsuri Gyanmandir
| उत्कृत्तिः, - इति शा० ।
हात्रिंशति, - इति का० ।
(२) पटहेन यदाघुष्यते, तस्याच्छादनकर्ता इत्यर्थः ।
For Private And Personal Use Only