________________
Shri Mahavir Jain Aradhana Kendra
तदाह मण्व,
谴
www. kobatirth.org
--
व्यवहार काण्डम्
"कूनं निरस्य भूतेन व्यवहारान्नयेन्नृपः । भृतमप्यनुपन्यस्तं हीयते व्यवहारतः " - इति ॥ निर्णय प्रमाणं मायादिकम् । तदाह गौतमः । “विप्रतिपत्तौ
मात्रिनिमित्ता मत्यव्यवस्था " - इति । मनुरपि,
“प्रत्यहं देशदृष्टैश्च शास्त्रदृष्टैश्च हेतुभिः ।
अष्टादशसु मार्गेषु निवन्धानि पृथक् पृथक्ं” इति । देशाचारैः शास्त्रोक दिव्यादिभिश्चाष्टादशपदसम्बन्धीनि काय्र्याणि निर्णयेत् । तत्र देशाचारोऽनुकल्पः । तदाह कात्यायनः, - “तस्मात् शास्त्रानुसारेण राजा कार्य्याणि माधयेत् । वाक्यानां तु सर्वेषां देशदृष्टेन तन्नयेत् " - इति । देशदृष्टस्य लक्षणमाह मण्व -
"यस्य देशस्य यो धर्मः प्रवृत्तः सार्वकास्निकः । श्रुतिमत्यविरोधेन देशदृष्टः स उच्यते " -- इति । तत्तद्दृशीयानां मिथोविवादे देशदृष्टेन निर्णयः । तदाह भएव,“देशपत्तनगोष्ठेषु पुरग्रामेषु वादिनाम् । तेषां स्वममयेर्द्धर्मशास्त्रतोऽन्येषु तैः मह" ॥
यत्र तत्तद्वेगोयानां इतरे: मह विवादः, तत्र शास्त्रतो निर्णयो
न तु देशदृष्टतः । लेख्यादिप्रमाणाभावे राजा स्वेच्छया निर्णयेत् ।
Acharya Shri Kailassagarsuri Gyanmandir
"लेख्यं यत्र न विद्येत न भुकिर्न च माक्षिणः ।
न च दिव्यावतागोऽस्ति प्रमाणं तत्र पार्थिवः " - इति ।
टेप मतं नयेत् इति का० ।
For Private And Personal Use Only
३१