SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra तदाह मण्व, 谴 www. kobatirth.org -- व्यवहार काण्डम् "कूनं निरस्य भूतेन व्यवहारान्नयेन्नृपः । भृतमप्यनुपन्यस्तं हीयते व्यवहारतः " - इति ॥ निर्णय प्रमाणं मायादिकम् । तदाह गौतमः । “विप्रतिपत्तौ मात्रिनिमित्ता मत्यव्यवस्था " - इति । मनुरपि, “प्रत्यहं देशदृष्टैश्च शास्त्रदृष्टैश्च हेतुभिः । अष्टादशसु मार्गेषु निवन्धानि पृथक् पृथक्ं” इति । देशाचारैः शास्त्रोक दिव्यादिभिश्चाष्टादशपदसम्बन्धीनि काय्र्याणि निर्णयेत् । तत्र देशाचारोऽनुकल्पः । तदाह कात्यायनः, - “तस्मात् शास्त्रानुसारेण राजा कार्य्याणि माधयेत् । वाक्यानां तु सर्वेषां देशदृष्टेन तन्नयेत् " - इति । देशदृष्टस्य लक्षणमाह मण्व - "यस्य देशस्य यो धर्मः प्रवृत्तः सार्वकास्निकः । श्रुतिमत्यविरोधेन देशदृष्टः स उच्यते " -- इति । तत्तद्दृशीयानां मिथोविवादे देशदृष्टेन निर्णयः । तदाह भएव,“देशपत्तनगोष्ठेषु पुरग्रामेषु वादिनाम् । तेषां स्वममयेर्द्धर्मशास्त्रतोऽन्येषु तैः मह" ॥ यत्र तत्तद्वेगोयानां इतरे: मह विवादः, तत्र शास्त्रतो निर्णयो न तु देशदृष्टतः । लेख्यादिप्रमाणाभावे राजा स्वेच्छया निर्णयेत् । Acharya Shri Kailassagarsuri Gyanmandir "लेख्यं यत्र न विद्येत न भुकिर्न च माक्षिणः । न च दिव्यावतागोऽस्ति प्रमाणं तत्र पार्थिवः " - इति । टेप मतं नयेत् इति का० । For Private And Personal Use Only ३१
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy