________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परशरमा
याजवरयः, - ___ "स्मृत्योर्विरोधे न्यायस्तु बलवान् व्यवहारतः" इति।
व्यवहारतो वृद्धव्यवहारप्रसिद्धो* न्यायोबलवान् । न्यायानाश्रयणे बाधमाह वृहस्पतिः,
"केवलं शास्त्वमाश्रित्य न कर्त्तव्यो हि निर्णयः । युकिहीने विचारे तु धर्महानिः प्रजायते ॥ चोरोऽनोरोऽसाधुः माधुर्जायते' व्यवहारतः । थति विना विचारेण माण्डव्यश्चोरताङ्गतः ॥ असत्या; सत्यमदृशाः सत्याश्चासत्यमन्निभाः ।
दृश्यन्ते भ्रान्तिजनका: तस्माद्युक्त्या विचारयेत्” इति । न्यायस्य निर्णायकत्वमुपपादयति मनुः,
"यथा नयत्यमृक्पातैः मृगस्य मृगयुः पदम् । नयेत्तथाऽनुमान धर्मस्य नृपतिः पदम् ।। वाक्ये विभाज्या बङ्गर्भावमन्तर्गतं नृणाम् ।
स्वरवर्णगिताकारैश्चक्षुषोश्चेष्टितेन वा"-दति । याज्ञवल्क्योऽपि,
"प्रमाक्षिके ते चिन्हे युनिभिश्चागमेन च ।
द्रष्टव्यो व्यवहारस्तु कूटचिहातानयात्” इति । यत्त पूर्वमुक्त, भूतच्छल नुसारित्वात् द्विगतिरिति ; तत्र छलं हेयम्। तदाह याज्ञवल्क्यः,* वृव्यवहारात प्रसिद्धी,--- इति प्रा० स० । । चौरोऽचौरः साध्वभाधर्जायते,-इति का। 1वाहो,-इत्यन्यत्र समीचीनः पाठः ।
For Private And Personal Use Only