SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परशरमा याजवरयः, - ___ "स्मृत्योर्विरोधे न्यायस्तु बलवान् व्यवहारतः" इति। व्यवहारतो वृद्धव्यवहारप्रसिद्धो* न्यायोबलवान् । न्यायानाश्रयणे बाधमाह वृहस्पतिः, "केवलं शास्त्वमाश्रित्य न कर्त्तव्यो हि निर्णयः । युकिहीने विचारे तु धर्महानिः प्रजायते ॥ चोरोऽनोरोऽसाधुः माधुर्जायते' व्यवहारतः । थति विना विचारेण माण्डव्यश्चोरताङ्गतः ॥ असत्या; सत्यमदृशाः सत्याश्चासत्यमन्निभाः । दृश्यन्ते भ्रान्तिजनका: तस्माद्युक्त्या विचारयेत्” इति । न्यायस्य निर्णायकत्वमुपपादयति मनुः, "यथा नयत्यमृक्पातैः मृगस्य मृगयुः पदम् । नयेत्तथाऽनुमान धर्मस्य नृपतिः पदम् ।। वाक्ये विभाज्या बङ्गर्भावमन्तर्गतं नृणाम् । स्वरवर्णगिताकारैश्चक्षुषोश्चेष्टितेन वा"-दति । याज्ञवल्क्योऽपि, "प्रमाक्षिके ते चिन्हे युनिभिश्चागमेन च । द्रष्टव्यो व्यवहारस्तु कूटचिहातानयात्” इति । यत्त पूर्वमुक्त, भूतच्छल नुसारित्वात् द्विगतिरिति ; तत्र छलं हेयम्। तदाह याज्ञवल्क्यः,* वृव्यवहारात प्रसिद्धी,--- इति प्रा० स० । । चौरोऽचौरः साध्वभाधर्जायते,-इति का। 1वाहो,-इत्यन्यत्र समीचीनः पाठः । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy