SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १.प. प्रायश्चित्तकाण्डम् । २४६ एतानेवमर्चयित्वा* महाव्याहतयस्तथा । ॐकारपूर्वमाख्यातास्तथा सर्वे पृथक् पृथक् । सतं सत्यञ्च गायत्रौमित्येतानि मदा जपेत् ॥ दशमाहसिकं वाऽपि गायबीमाहिकं जपेत् । इन्द्रशुद्धा सूचश्चापः प्रविश्य मनसा जपेत् । तत्रैव गायेत् पामानि अथवा व्याहतौर्जपेत् । वृक्षमूलनिकेतः स्याद्राचौ वीरासनौ भवेत् ॥ भावामाश्चरेत् कृच्छं लाया वस्त्रं न पौड़येत् । घरं वा अपयेन्नित्यं गोभ्यो निष्क्रान्तयावकम् ॥ पायशं गाकमन्नं वा भैरं वा वाग्यतश्चरेत् । प्रायस तेजसं पात्रं चक्रोत्पन्नं विवर्जयेत् । असुराणां हि तत् पात्रमयस्तैजसचक्रजम् ।। अथैवान्यतरालाभे मृदं कुर्वांत वैदिकीम्। पजियानान्तु वृक्षाणां तेषां पये खयं च्युते ॥ इमन त निरीक्षेत गाभिभाषेत् परस्तियम् । गोदो हमाचं तिष्ठेत न भतानां परं व्रजेत् (१)॥ * रतावागेवमर्थित्वा,-अति मु. । । तत्रैव गायत्रीसामानि.-इति था। न सत्पात्रं परित्यजेत्,-इति मु० ! (१) भिक्षा) गत्वा गोदुइमात्र कालं तिष्ठेन्नातोऽधिकमित्यर्थः । यावता कालेन गौदुह्यते, तावान् काजो गोदुहमात्रः। स ध मुहूर्तस्या. शुमभागात्मकः । (मुहश्चिाकः पञ्चदशो मागः) । सच्चतत्, "ततो For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy