________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.प.
प्रायश्चित्तकाण्डम् ।
२४६
एतानेवमर्चयित्वा* महाव्याहतयस्तथा । ॐकारपूर्वमाख्यातास्तथा सर्वे पृथक् पृथक् । सतं सत्यञ्च गायत्रौमित्येतानि मदा जपेत् ॥ दशमाहसिकं वाऽपि गायबीमाहिकं जपेत् । इन्द्रशुद्धा सूचश्चापः प्रविश्य मनसा जपेत् । तत्रैव गायेत् पामानि अथवा व्याहतौर्जपेत् । वृक्षमूलनिकेतः स्याद्राचौ वीरासनौ भवेत् ॥ भावामाश्चरेत् कृच्छं लाया वस्त्रं न पौड़येत् । घरं वा अपयेन्नित्यं गोभ्यो निष्क्रान्तयावकम् ॥ पायशं गाकमन्नं वा भैरं वा वाग्यतश्चरेत् । प्रायस तेजसं पात्रं चक्रोत्पन्नं विवर्जयेत् । असुराणां हि तत् पात्रमयस्तैजसचक्रजम् ।। अथैवान्यतरालाभे मृदं कुर्वांत वैदिकीम्। पजियानान्तु वृक्षाणां तेषां पये खयं च्युते ॥ इमन त निरीक्षेत गाभिभाषेत् परस्तियम् । गोदो हमाचं तिष्ठेत न भतानां परं व्रजेत् (१)॥
* रतावागेवमर्थित्वा,-अति मु. । । तत्रैव गायत्रीसामानि.-इति था।
न सत्पात्रं परित्यजेत्,-इति मु० ! (१) भिक्षा) गत्वा गोदुइमात्र कालं तिष्ठेन्नातोऽधिकमित्यर्थः । यावता
कालेन गौदुह्यते, तावान् काजो गोदुहमात्रः। स ध मुहूर्तस्या. शुमभागात्मकः । (मुहश्चिाकः पञ्चदशो मागः) । सच्चतत्, "ततो
For Private And Personal Use Only