SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २४ www. kobatirth.org पराशर माधवः । Acharya Shri Kailassagarsuri Gyanmandir [१० ब० । यज्ञोपवीती करकं धारयेन्नियतः शुचिः । शाणवल्कलचौरे वा* मार्गं वा वास उच्यते । सर्व्वाथ्र्यहानि सन्तिष्ठेत् (१) खानमौनष्टतव्रतः । स्थानासनाभ्यां विहरेद् ब्रह्मचारौ चपाशनः । गोमयेन गोचर्ममार्च(९) स्यण्डितमुपलिप्याभ्युच्य अग्निं प्रतिष्ठाप्य ब्राह्मणं दचिणत उपवेभ्योत्तरत उदकपात्रं प्रतिष्ठाप्य प्रागुदगग्रान् दर्भानास्तौर्याज्यभागं कृत्वा (९) महाव्याहृतिभिराज्यातिं जुहुयात् । व्रतपतये ऋतं सत्यं प्रजापतिं मित्रमग्निषोमो वृहस्पतिं यजेत । * शायवल्कलचारी वा इति शा । + विरमेदु - इति मु० । + ब्राह्मणमुपवेश्योत्तरत उदकपात्रं प्रतिष्ठाप्य - इति शा० स० । (१) सव्वाण्यहानीत्यन्तसंयेागे द्वितीया । सन्तिष्ठेत् उत्थितेो भवेत्, नासीत न वा शयीतेत्यर्थः । For Private And Personal Use Only (२) गोधर्म्ममात्रं गोचर्म्मपरिमाणम् । स्थण्डिलविशेषणमेतत् । गोचपरिमाणञ्च, "ऋषभैकशतं यत्र गवां तिष्ठति संयतम्। बालवत्स - प्रभूतानां गोधर्म्म इति तं विदुः " - इति । " षट् पच चतुरो वाऽपि यो हो वा शौ स्मृतौ । गोचर्म इति शब्दोऽयं विधियोगे निपान्यते”-इति । “गवां शतं पचेको यत्र तिष्ठेदयन्त्रितः । एतोचमाचन्तु प्राहुर्वेदविदो जनाः " --- इति चैवमादिस्मृतिपरिभाषितं नानाविधं बोद्धव्यम् | (३) बाव्यभागो नाम होमविशेषः । षमेतत्तरभागे यमये खाहेत्यनेन 'होम', षमेर्दक्षिणभागे च सोमाय स्वाहेत्यनेन होमः चाज्येन प्रकृत होमात् पूर्वं कर्त्तव्यतया विहितः । सोऽयं होम वाष्यभागइत्युच्यते ।
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy