________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२88
पराशरमाधवः ।
[१.ब.।
तविधेषु चरेरै नियतेषु दिजातिषु । अग्नयो यत्र इयन्ते ब्रह्म(१) वा यत्र पद्यते । प्रयतः कृतशौचस्तु भैक्षमभ्युचयेत्ततः ॥ श्रादित्याभिमुखो भूला गुरवे तन्निवेदयेत् । अनुज्ञातस्ततः कुर्याद्देवर्षिपिटपूजनम् ॥ शाकं वा यदि वा पत्रं मूलं वा यदि वा फलम् । सम्पादयेत् यमाहारं तेनानौ जुडथात् सदा । आहारार्थं दिजे दत्वा तदन्नं नियमं श्रितः । ग्रास भेषेण कुठौं त योऽस्यास्यं प्रविशेत् सुखम् । कुकुटाण्डप्रमाणं वा ग्रासं कुर्यात् समाहितः ॥ अङ्गल्यग्रस्थितं वाऽपि गायत्र्या चाभिमन्त्रयेत् । न त विख्यापयेत् पिण्डं रमाबाखादयेत् पुनः ॥ न निन्देव प्रशंसेत खाइस्वादु च भक्षयेत् । प्राङ्मुखो नित्यमीयादाग्यतोऽन्नमकुत्मयन् ॥ ट्रासोद्धिर्यथा मोमे मासि मासि प्रदृश्यते ।
* अनुज्ञातः सदा कुर्य्यादेवर्षिपिटवन्दनम्,-इति मु. । + बन्नं दृष्ट्वा प्रणम्यादौ,-इति मु० ।
गोदोहमा वै कालं तिछेहाङ्गाने । अतिथिग्रहणार्याय"इति, "मुहूर्तस्याटमं भागमुद्दीयो ह्यविधिर्भवेत्” इति चानयो
क्ययोस्तात्पर्य्यप-लोचनया व्यक्तम् । न सप्तानां परं बजेदिति भिक्षाचरणार्थं सप्तानां ग्टहाणामधिकं न व्रजेदित्यर्थः । (१) ब्रह्म वेदः।
For Private And Personal Use Only