________________
Shri Mahavir Jain Aradhana Kendra
1]
www. kobatirth.org
प्रायवित्तकाण्डम् |
अस्थिसंचयनात् पूर्वं रुदित्वा स्वानमाचरेत् । अन्तर्दशाहे विप्रस्य ह्यूईमाचमनं भवेत् ॥ २८ ॥ इति ।
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमेऽत्यादिशास्त्रैर्विहितानां दिनानां मध्ये यदाऽखिमञ्चयनं क्रियते, ततः पूर्वस्मिन् काले रोदनं वाननिमित्तम् । श्रस्थिमञ्चयनादूर्द्धं रोदनं त्वाचमनस्यैव निमित्तं न तु स्थानस्य । ननु सोमग्रहणे रात्रावपि स्वातव्यमित्युक्तम् । तद्युक्तम् । उदकस्य शुद्ध्यभावात् । तदाह पैठीनसिः, -
“अपेयन्तु तथा तोयं रात्रौ मध्यमयामयोः ।
ari चैव न कर्त्तव्यं तथैवाचमन क्रिया " - दूति ॥ तस्माद्रात्रौ स्नानं कथमभ्युपगम्यते ? प्रत्याशा, सोनग्रहादिव्यतिरिक्रविषयेयमशुद्धिरित्याह
48
३७७
सर्व्वं गङ्गासमं तोयं राहुग्रस्ते दिवाकरे । सोमग्रहे तथैवाक्तं स्नानदानादिकर्मसु ॥ २८ ॥ इति ।
सोमग्रहस्योपलचणत्वात् संक्रान्यादिष्वपि नास्त्यशङ्किदोषः । सोमग्रहादीनां यथोदकमाशस्त्यहेतुत्वं, तथा कुशस्यापीत्याहकुशपूतन्तु यत्नानं कुशेनोपस्पृशेद्दिजः । कुशेनोद्धृततोयं यत् सोमपानसमं भवेत् ॥३०॥ इति ।
कुभैर्मार्ज्जनं कृत्वा स्नानं क्रियते यत्, तत् कुशपूतं स्वानम् । कुशाननामिकायां धृत्वा यदाचमनं तत्कुशोदकोपस्पर्शनम् । सन्ध्यावन्दनादौ मार्जनार्थं कुशायैरुद्धतं विन्दुजातं कुशोद्धृततोयम् । तन्तोयं सोमपानवत् प्रशस्तम् ।
For Private And Personal Use Only