SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 1] www. kobatirth.org प्रायवित्तकाण्डम् | अस्थिसंचयनात् पूर्वं रुदित्वा स्वानमाचरेत् । अन्तर्दशाहे विप्रस्य ह्यूईमाचमनं भवेत् ॥ २८ ॥ इति । Acharya Shri Kailassagarsuri Gyanmandir प्रथमेऽत्यादिशास्त्रैर्विहितानां दिनानां मध्ये यदाऽखिमञ्चयनं क्रियते, ततः पूर्वस्मिन् काले रोदनं वाननिमित्तम् । श्रस्थिमञ्चयनादूर्द्धं रोदनं त्वाचमनस्यैव निमित्तं न तु स्थानस्य । ननु सोमग्रहणे रात्रावपि स्वातव्यमित्युक्तम् । तद्युक्तम् । उदकस्य शुद्ध्यभावात् । तदाह पैठीनसिः, - “अपेयन्तु तथा तोयं रात्रौ मध्यमयामयोः । ari चैव न कर्त्तव्यं तथैवाचमन क्रिया " - दूति ॥ तस्माद्रात्रौ स्नानं कथमभ्युपगम्यते ? प्रत्याशा, सोनग्रहादिव्यतिरिक्रविषयेयमशुद्धिरित्याह 48 ३७७ सर्व्वं गङ्गासमं तोयं राहुग्रस्ते दिवाकरे । सोमग्रहे तथैवाक्तं स्नानदानादिकर्मसु ॥ २८ ॥ इति । सोमग्रहस्योपलचणत्वात् संक्रान्यादिष्वपि नास्त्यशङ्किदोषः । सोमग्रहादीनां यथोदकमाशस्त्यहेतुत्वं, तथा कुशस्यापीत्याहकुशपूतन्तु यत्नानं कुशेनोपस्पृशेद्दिजः । कुशेनोद्धृततोयं यत् सोमपानसमं भवेत् ॥३०॥ इति । कुभैर्मार्ज्जनं कृत्वा स्नानं क्रियते यत्, तत् कुशपूतं स्वानम् । कुशाननामिकायां धृत्वा यदाचमनं तत्कुशोदकोपस्पर्शनम् । सन्ध्यावन्दनादौ मार्जनार्थं कुशायैरुद्धतं विन्दुजातं कुशोद्धृततोयम् । तन्तोयं सोमपानवत् प्रशस्तम् । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy