________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पगपारमाधवः ।
“यावन्नापैत्यमेध्याके गन्धोलेपश्च तत्कृतः।
तावन्मदारि देयं स्यात् सर्वास द्रव्यशद्धिषु" इति स्मरणात्। यत्र तु गन्धलेपपर्यन्तः संसर्गी नास्ति, किन्तु केवलं संस्पर्शमात्र, तत्र प्रोक्षणत् शुद्धिः । एतदेवाभिप्रेत्य मनुराह,
"स्फ्यशूर्पशकटानाञ्च मुमलोलूखलस्य च ।
अद्भिस्तु प्रोक्षणं गौचं बहूनां धान्यवामसाम्" इति ॥ यजकाले तु मण्व विशेषमाह,--
"मार्जनं यज्ञपात्राणां पाणिना यज्ञकर्माणि । चममानां ग्रहाणाञ्च शुद्धिः प्रक्षालनेन तु ॥
चरूणां सुनुवाणाञ्च द्धिरुषणेन वारिणा"-दति । पात्रलग्नस्नेहनिवृत्त्यर्थमुषणोदकम् । अतएव याजबल्क्यः,
"चरुसुक्नुवसस्नेहपात्राण्युष्णेन वारिण!”–दति । कांग्यताम्रयोरल्पोपहतयोः द्धिमाह.भस्मना शुद्ध्यते कांश्यं ताम्रमम्लेन शुद्ध्यति ।
अन्नं वारस्याप्यपलक्षणम् । अतएव याज्ञवल्क्यः ,
"त्रपुमोमकताम्राणां क्षाराम्बोदकवारिभिः"-दति । ताम्रादौनां जमानामुपधाततारतम्येन द्धिविशेषमाह बौधायनः। “तेजमानां मूत्रपुरीषासूकणाद्यै रत्यन्तमाहतानामावर्त्तनं
* मूत्रपुरीषादिभिर मेध्ये,-इति मु. । 1 रत्यन्तवासितानामावर्तनं,इति मु ।
For Private And Personal Use Only