________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तकाण्डम् ।
अल्पमंसर्ग तु परिलेखन स्पर्शमात्रोपघाते तु त्रिः सप्तकत्वोभनमा परिमार्जनं अजमानामेवम्भूतानामुत्सर्ग:"-इति ।
स्त्रिया जारसम्पर्कोपहतायाः शद्धिमाह,
रजसा शुद्यते नारी विकलं या न गच्छति ॥२॥
विकलं वैकल्यं गर्भधारणं, तस्मिन् मति परित्यागएव न शद्धिः । तदाह याज्ञवल्क्यः,
"व्यभिचारादृतौ द्धिः गर्भ त्यागो विधीयते” इति । एतत् शूद्रकृतगर्भविषयम् । तदाह वसिष्ठः,
"ब्राहाणक्षत्रियविशां स्त्रियः शूद्रेण मङ्गताः ।
अप्रजाता विशड्यन्ति प्रायश्चित्तेन नेतराः" इति ॥ वर्णन्तरगर्भ तु प्रायश्चित्तेन शुद्धिरस्ति । तदुकं चतुर्विंशमते,
“विप्रगर्भ पराकः स्यात् क्षत्रिये तु तथैन्दवम् । वैश्ये तदेव कर्त्तव्यं पराकेण समन्वितम् ॥
शूद्रगर्भ तु मंत्यागस्तत्र चण्डालदर्शनात्” इति ॥ गर्भपर्यवसानहीनोऽपि व्यभिचारस्त्रिविधः, कायिको मानसोवाचिकञ्चेति । कायिके प्रचेताबाह,
"विप्रा शूद्रेण संयुका न चेत्तस्मात् प्रसूयते । प्रायश्चित्तं सतं तस्याः कृच्छं चान्द्रायणत्रयम् ॥ चान्द्रायणे वे कच विप्राया वैश्यसङ्गमे। कचान्द्रायणे यातां तस्याः पश्यिसङ्गमे ।। सपिया पद्रसम्पर्क क; चाहायणदयम्।
For Private And Personal Use Only