SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः चान्द्रायणं मकृच्छ्रन्तु चरेद्वैश्येन मङ्गता ॥ शूद्रं गत्वा चरेद्वैश्या कळू चान्द्रायणोत्तरम् । भानुलाम्येन कुर्वीत कृच्छ्रे पादावरोपितम्(१)-इति ॥ एतदभ्यासविषयम् । अनभ्यासे तु चतुर्विंशतिमते दर्शितम्, "रजमा शुड्यते नारौ परपुंसाभिगामिनी । तथापि मुनिना प्रोकं प्रायश्चित्तं समाचरेत् ॥ कृच्छ्राद्धं ब्राह्मणै कुर्यात् विप्रस्य गमने सति । क्षत्रियस्य चरेत् कृच्छं वैश्ये शान्तपनं चरेत् ॥ शूद्रस्य गमने चैव पराकन्तु समाचरेत्” इति । वाचिकमानमयोर्वमिष्ठ बाह । “मनमा भर्तुरतिचारे त्रिरात्रं यावकं चोरोदनञ्च भुनानाऽधः शयीत ऊद्धं त्रिराबादप्म निमग्रायाः माविश्यष्टशतैः शिरोभिर्जुहुयात् पूता भवतीति विज्ञायते । वासंभवे एतदेव माम चरित्वा ऊर्द्ध मासादमु निमनायाः मा विव्याश्चतुर्भिरष्टशतैः शिरोभिः जुहुयात्" इति। मानसे यदिदं प्रायश्चित्तमुकं, तदृतदर्शनादाग्व्यवहार्यत्व सिद्दार्थ, ऋतुदर्शनानन्तरन्तु तेनेव व्यवहार्यत्वसिद्धिः । तदाह मनुः, "मृत्तोयैः शुध्यते शोध्थं नदी वेगेन शुद्ध्यति । रजमा स्त्री मनोदुष्टा संन्यासेन द्विजोत्तमः" इति । तदेतत् सर्वमभिप्रेत्य, रजमा शुध्यते नारी, इत्याचा>णोक्रम्। नद्या उपरिभागे रथ्योदकादौनां उपहतौ शुद्धिमाह,नदी वेगेन शुद्ध्येत लेपो यदि न दृश्यते । (१) छ, प्रजापत्यम् । पादविरोपितं पादहोमम् । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy