________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारकाण्डम् ।
नातथ्येन प्रमाणं तु दोषेणैव तु दूषयेत् ।
मिथ्याऽभियोगे दण्डः स्यात् साध्यार्थाचापि हौयते"-इति॥ माक्षिपरीक्षामाह कात्यायनः,
"राजा क्रियां समौक्ष्यैव यत्नात् न्यायं विचारयेत् ।
लेख्याचारेण लिखितं साक्ष्याचारेण माक्षिणः" इति ॥ रहस्पतिरपि,
"उपस्थिताः परौक्ष्याः स्युः स्वरवर्णङ्गितादिभिः" इति। इङ्गितादौन् विशदयति नारदः,
“यस्त्वात्मदोषदृष्टत्वादस्वस्थ इव लक्ष्यते । स्थानात् स्थानान्तरं गच्छेदकैकञ्चानुधावति ।। कासत्यकस्माञ्च भृशमभौक्षण निश्वसत्यपि । विलिखत्यवनौं पड्यां बाहू नासाञ्च धूनयेत् ॥ भिद्यते मुखवर्णाऽस्य ललाटं विद्यते तथा । सोऽयमागच्छते चेष्टां पूर्व निर्णीय बौक्षते ॥ त्वरमाण दवात्यर्थमपृष्टो बहु भाषते ।
कूटमाची स विजयस्तं पापं विनयेनशम्'-दूति ॥ साक्ष्यनुयोजनमाह मनुः, -
"मभाऽन्तः माक्षिणः सवनिर्थिप्रत्यर्थिसबिघौ । प्राविवाकः प्रयनौत विधिनाऽनेन मान्वयन् ॥ ययोरनयोर्वत्थ कार्यऽस्मिन् चेष्टितं मिथः ।
तद्भूत सर्व मत्येन युग्माकं ह्यत्र साक्षिता ॥ इत्यमेव पाठः सर्वत्र।
For Private And Personal Use Only