SearchBrowseAboutContactDonate
Page Preview
Page 631
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । नातथ्येन प्रमाणं तु दोषेणैव तु दूषयेत् । मिथ्याऽभियोगे दण्डः स्यात् साध्यार्थाचापि हौयते"-इति॥ माक्षिपरीक्षामाह कात्यायनः, "राजा क्रियां समौक्ष्यैव यत्नात् न्यायं विचारयेत् । लेख्याचारेण लिखितं साक्ष्याचारेण माक्षिणः" इति ॥ रहस्पतिरपि, "उपस्थिताः परौक्ष्याः स्युः स्वरवर्णङ्गितादिभिः" इति। इङ्गितादौन् विशदयति नारदः, “यस्त्वात्मदोषदृष्टत्वादस्वस्थ इव लक्ष्यते । स्थानात् स्थानान्तरं गच्छेदकैकञ्चानुधावति ।। कासत्यकस्माञ्च भृशमभौक्षण निश्वसत्यपि । विलिखत्यवनौं पड्यां बाहू नासाञ्च धूनयेत् ॥ भिद्यते मुखवर्णाऽस्य ललाटं विद्यते तथा । सोऽयमागच्छते चेष्टां पूर्व निर्णीय बौक्षते ॥ त्वरमाण दवात्यर्थमपृष्टो बहु भाषते । कूटमाची स विजयस्तं पापं विनयेनशम्'-दूति ॥ साक्ष्यनुयोजनमाह मनुः, - "मभाऽन्तः माक्षिणः सवनिर्थिप्रत्यर्थिसबिघौ । प्राविवाकः प्रयनौत विधिनाऽनेन मान्वयन् ॥ ययोरनयोर्वत्थ कार्यऽस्मिन् चेष्टितं मिथः । तद्भूत सर्व मत्येन युग्माकं ह्यत्र साक्षिता ॥ इत्यमेव पाठः सर्वत्र। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy