SearchBrowseAboutContactDonate
Page Preview
Page 630
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परापारमाधतः। न्तरं प्रवर्तयितव्यः । यदि माधनान्नरं पूर्वं न निर्दिष्टं, तदा वादसमाप्तिः । पूर्वमावेदितं न चेदिति वचनात् । न चैतत् प्रस्तुतव्यवहाराव्यवहारान्तरं, तस्मिन्नेव व्यवहारे प्रमाणसाधनदूषणव्यवहारादिति । तत् सर्व कात्यायन आह. "माचिदोषाः प्रयोक्रव्या: मम दि प्रतिवादिना । अभावयन् धनं दाप्यः प्रत्यर्थों माक्षिणं स्फुटम् ।। भाविताः साक्षिण: म माक्षिधर्मनिराकृताः । प्रत्यर्थिनोऽर्थिनो वाऽपि मातिदूषणसाधने ॥ प्रस्तुतार्थोपयोगेन व्यवहारान्तरं न च । जितः म विनयं प्राप्तः शास्त्रदृष्टेन कर्मणा । यदि वादौ निराकासः माहौ भत्ये व्यवस्थितः"-दति ॥ दोषोभावनकालमाह मएव, "लेख्यदोषास्तु ये केचित् माक्षिणां चैव ये स्मृताः । वाद कालेषु वक्रव्याः पश्चादकान्न दूषयेत्'-दति ॥ उक्रान् पश्चादृषयतो टण्डमाह मएव, "उaऽर्थ माक्षिणो यस्त दूषयेत् प्रागदूषितान् । म च तत्कारणं ब्रूयात् प्राप्नुयात् पूर्वसाहसम् ॥ * इत्यमेव पाठः सर्वत्र । ममतु, वादविषयं साधनान्तरं प्रवर्तयि. तव्यम्, इति पाठः प्रतिभाति । + इत्यमेव पाठः सर्वत्र । मम तु, न च तत्कारण यात्,-इति पाठः प्रतिभाति । पर्व पाठे तु, यस्तदानी दूषयेत्, सएव तदानी दूष गाम्य कारणां व्रयात् । यदि तत्कारणां न ब्रवीति, तदा साइसं प्राप्रयादिति कथञ्चित समहति) कर्नया । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy