________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारकाण्डम् ।
यस्य नोपहता बद्धिः स्मतिः श्रोत्रे च नित्यशः ।
सुदोघेणापि कालेन म माक्षौ माक्ष्यमहति"--इति ।। भाचिदोषोद्भावनं विदधाति वृहस्पतिः,
"माक्षिणोऽर्थसमुद्दिष्टान् यस्तु दोषेण दूषयेत् । अष्टं दूषयेद्वादौ तत्समं दण्ड मर्हति ॥ साक्षिणो दूषणं हार्थं पूर्व माक्षिपरीक्षणात् ।
शुद्धेषु साक्षिषु ततः पश्चात् कार्य विशोधयेत-दति । कात्यायनोऽपि,
"सभासदा प्रसिद्धं यल्लो कमिळू तदापि वा ।
साक्षिणां दूषणं ग्राह्यममाध्यं नान्यदिव्यते”-इति । मंसदि प्रतिरादिना साक्षिदूषणे कृते माक्षिण: प्रष्टव्याः. युमाकमभिहितो दोष: सत्यन्न वेति । ते च यदि दूषणमभ्युपगच्छन्ति. तदा न साक्षिणः । अथ नाङ्गोकुर्वन्ति. तदा दूषणवादिना दूषणक्रिया भाव्या। अथ सम्भावयितुं न जानोति. तदा दूषणवादी तदनभारेण दण्ड्यः। यदि विभावयति. तदा ते न माक्षिण: सर्वएत्र दृष्टाभवन्ति । तदाऽर्थिनः पराजयः, विपर्यायस्य निश्चितत्वात् । अथ माक्षिणां दोषैः मभ्यानां माध्यार्थमन्देहः. तदा वादविषः साधना - इत्यमेव पाठः सर्वत्र । साक्षिणोऽर्थिसहिछान् सत्स दोष दूष.
येत्.-इति ग्रन्थान्तरीयस्त पाठः समौ चौनः । + इस्थमेव पाठः सर्वत्र । सभासदां प्रसिद्धं यत् लोकसिद्धमथापि वा.
-इति ग्रन्थान्तरीयः पाठस्त समौ चीनः । । त्यमेव पाठः सर्वत्र । मम तु, तदा ते साक्षिः , इति पाठः प्रति.
भाति ।
10
For Private And Personal Use Only