SearchBrowseAboutContactDonate
Page Preview
Page 629
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । यस्य नोपहता बद्धिः स्मतिः श्रोत्रे च नित्यशः । सुदोघेणापि कालेन म माक्षौ माक्ष्यमहति"--इति ।। भाचिदोषोद्भावनं विदधाति वृहस्पतिः, "माक्षिणोऽर्थसमुद्दिष्टान् यस्तु दोषेण दूषयेत् । अष्टं दूषयेद्वादौ तत्समं दण्ड मर्हति ॥ साक्षिणो दूषणं हार्थं पूर्व माक्षिपरीक्षणात् । शुद्धेषु साक्षिषु ततः पश्चात् कार्य विशोधयेत-दति । कात्यायनोऽपि, "सभासदा प्रसिद्धं यल्लो कमिळू तदापि वा । साक्षिणां दूषणं ग्राह्यममाध्यं नान्यदिव्यते”-इति । मंसदि प्रतिरादिना साक्षिदूषणे कृते माक्षिण: प्रष्टव्याः. युमाकमभिहितो दोष: सत्यन्न वेति । ते च यदि दूषणमभ्युपगच्छन्ति. तदा न साक्षिणः । अथ नाङ्गोकुर्वन्ति. तदा दूषणवादिना दूषणक्रिया भाव्या। अथ सम्भावयितुं न जानोति. तदा दूषणवादी तदनभारेण दण्ड्यः। यदि विभावयति. तदा ते न माक्षिण: सर्वएत्र दृष्टाभवन्ति । तदाऽर्थिनः पराजयः, विपर्यायस्य निश्चितत्वात् । अथ माक्षिणां दोषैः मभ्यानां माध्यार्थमन्देहः. तदा वादविषः साधना - इत्यमेव पाठः सर्वत्र । साक्षिणोऽर्थिसहिछान् सत्स दोष दूष. येत्.-इति ग्रन्थान्तरीयस्त पाठः समौ चौनः । + इस्थमेव पाठः सर्वत्र । सभासदां प्रसिद्धं यत् लोकसिद्धमथापि वा. -इति ग्रन्थान्तरीयः पाठस्त समौ चीनः । । त्यमेव पाठः सर्वत्र । मम तु, तदा ते साक्षिः , इति पाठः प्रति. भाति । 10 For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy