________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७
,
पराभरमाधवः।
म सतोऽपि* भवेत् मानौ ग्रामस्तत्र न संशयः" इति ॥ तेवेव दादास विशेषान्तरमाह मएव,
"लिखितौ दो तथा गूदौ विचतुःपञ्च लेखिताः । पदृशास्मारिताः कुख्याः तथा चोत्तरमाक्षिण: ॥ दूतकः पंछकापाको कार्यमध्यगतस्तथा।
एकएव प्रमाणं स्थात् नपोऽध्यवस्तथैवच"-इति ॥ लिखितादावपरं विशेषमाह नारदः,
"सुदीर्घणपि कालेन लिखितः मिद्धिमानुयात् ।
प्रात्मनैव लिखेज्ज्ञातमजबन्येन लेखयेत्” इति ॥ यत्पुनस्तेनेवोत्रम्
"अष्टमादत्मरात् मिद्धिः स्मारितस्येह माक्षिणः । पा पञ्चमात्तथा सिद्धिः यदृच्छोपगतस्य तु ॥ श्रा हतीयात्तथा वर्षात् सिद्धिगुढस्य साक्षिणः । पाच मंवत्सराना सिद्धिर्वदन्युत्तरमाक्षिण:"-इति ॥ देतत् परमताभिप्रायेणोकम् । यतः स्वमतमुपरिष्टादाह
"न कालनियमो दृष्टो निर्णये माक्षिणं प्रति । स्मत्यपेक्षं हि माक्षित्वमाड: शास्त्रविदो अभाः ॥
• पकृतोपि,-इति ग्रन्थान्तरीयः पाठः समीचीनः । खटिकाग्राही,-इति का । पा पञ्चवसरात्,-इति प्रा. स. ।
For Private And Personal Use Only